SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ७०६ वियाहपण्णत्तिसुत्तं [स० १५ दीहमद्धाए अडवीए कंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुज्जमाणे परिभुजमाणे झीणे'। ___"तए णं ते वणिया झीणो,गा समाणा तण्हाए परिन्भवमाणा अन्नमन्नं सद्दावेंति, अन्न० स० २ एवं वयासि-'एवं खलु देवाणुप्पिया! अम्हं इमीसे अकामियाए जाव अडवीए कंचि देसं अणुप्पत्ताणं समाणाणं से पुन्वगहिते उदए अणुपुल्वेणं परिभुजमाणे परिभुजमाणे झीणे, तं सेयं खलु देवाणुप्पिया! अम्हं इमीसे अकामियाए जाव अडवीए उदगस्स सव्वतो समंता मग्गणगवेसणं करेत्तए 'त्ति कट्ट अन्नमन्नस्स अंतियं एयमटुं पडिसुणेति, अन्न० पडि० २ तीसे णं अंगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेंति। उदगस्स सव्व१० तो समंता मग्गणगवेसणं करेमाणा एगं महं वणसंडं आसाति किण्हं किण्होभासं जाँव निकुरुंबभूयं पासादीयं जाव पडिरूवं । तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महेगं वम्मीयं आसादेंति। तस्स णं वम्मीयस्स चत्तारि वपूंओ अब्भुग्गयाओ अभिनिसढाओ, तिरियं सुसंपग्गहिताओ, अहे पन्नगद्धरूवाओ पन्नगद्धसंठाणसंठियाओ पासादीयाओ जाव पडिरूवाओ। १५ “तए णं ते वणिया हट्टतुट्ठ० अन्नमन्नं सद्दावेंति, अन्न० स० २ एवं वयासी-एवं खलु देवाणुप्पिया! अम्हे इमीसे अकामियाए जाव सव्वतो समंता मग्गणगवेसणं करेमाणेहिं इमे वणसंडे आसादिते किण्हे किण्होभासे०, इमस्स णं वणसंडस्स बहुमज्झदेसभाए इमे वम्मीए आसादिए, इमस्स णं वम्मीयस्स चत्तारि वप्पूओ अब्भुग्गयाओ जाव पडिरूवाओ, तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स वम्मीयस्स पढमं वपुं मिंदित्तए अवि या इंथ ओरलं उदगरयणं अस्सादेस्सामो'। १. खीणे ला ४ मु०॥२. खीणोदगा मु०॥ ३. अगामि मु०॥४. खीणे मु०॥५. भगामि मु०॥६. अंतिए जे. जं. विना ॥ ७. अकामि जे०॥ ८. "इह यावत्करणाद् इदं दृश्यम्नीलं नीलोभासं हरियं हरिओभासं इत्यादि। व्याख्या चास्य प्राग्वत्" भवृ०॥ ९. “वप्पूओ त्ति वपूंषि-शरीराणि शिखराणि" अवृ०॥ १०. “अन्भुग्गयाओ त्ति अभ्युद्गतानि, अभ्रोद्गतानि वा-उच्चानि" अवृ०॥ ११. "अभिनिसढाओ त्ति अभिविधिना निर्गताः सटाः-तदवयवरूपाः केशरिस्कन्धसटावत् येषां तानि अभिनिःसटानि। इदं च तेषाम् ऊर्ध्वगतं स्वरूपम् " अवृ०॥ १२. तृतीयाबहुवचनम्-सिद्धहेम० ८।३।११०।-सम्पादकः ॥ १३. अगामि मु. जं० ।। १४. वप्पं(प्पुं) जे०। वप्पि मु०॥ १५. या ई मो° जं. विना॥ १६. “अस्यायमभिप्रायः-एवंविधभूमिगते किलोदकं भवति, वल्मीके चावश्यम्भाविनो गर्ताः, अतः शिखरमेदे गर्तः प्रकटो भविष्यति, तत्र च जलं भविष्यतीति" अवृ०॥ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy