SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ७०५ सु० ५७-६५] गोसालगस्स आणंदथेरं पइ भगवंतमरणपरूवणं [सु. ६२-६५. गोयरचरियानिग्गयं आणंदथेरं पइ गोसालस्स अत्थलोभि वणियविणासदिटुंतकहणपुव्यं भगवंतमरणपरूवणं] ६२. तेणं कालेणं तेणं समयेणं समणस्स भगवतो महावीरस्स अंतेवासी आणंदे नाम थेरे पगतिभद्दए जाव विणीए छटुंछद्रेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तए णं से आणंदे थेरे छट्टक्ख- ५ मणपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी (स० २ उ० ५ सु० २२-२४) तहेव आपुच्छइ, तहेव जाव उच्च-नीय-मज्झिम जाव अडमाणे हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणं वीतीवयति। - ६३. तए णं से गोसाले मंखलिपुत्ते आणंदं थेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणं वीतीवयमाणं पासति, पासित्ता एवं वयासी-एहि १० ताव आणंदा ! इओ एगं महं ओवमियं निसामेहि। ६४. तए णं से आणंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छति। ६५. तए णं से गोसाले मंखलिपुत्ते आणंदं थेरं एवं वदासी- १५ “एवं खलु आणंदा ! इतो चिरीतीयाए अद्धाए केयी उँचावया वणिया अत्थऽत्थी अत्थलुद्धा अत्थगवेसी अत्थकंखिया अथपिवासा अत्थगवेसणयाए नाणाविहविउलपणियभंडमायाए संगडी-सागडेणं सुबहुं मैंत्त-पाणपत्थयणं गहाय एगं महं अगाँमियं अंणोहियं छिन्नावायं दीहंमद्धं अडविं अणुप्पविट्ठा । "तए णं तेसिं वणियाणं तीसे अकामियाए अणोहियाए छिन्नावायाए २० १. “महं ओवमियं ति मम संबन्धि, महद् वा विशिष्टम् ; औपम्यं उपमादृष्टान्तमित्यर्थः" अवृ०॥ २. “चिरातीताए अद्धाए त्ति चिरम् अतीते काले" भवृ०॥ ३. “उच्चावचाः-उत्तमानुत्तमाः" अवृ०॥ ४. °पियासिया जं०॥ ५. “पणियभंडे त्ति पणितं-व्यवहारः तदर्थ भाण्डम्, पणितं वा क्रयाणकम् , तद्रूपं भाण्डम् ; न तु भाजनमिति पणितभाण्डम्" अवृ०॥ ६. "शकटयः-गन्त्रिकाः, शकटानां-गन्त्रीविशेषाणां समूहः शाकटम् , ततः समाहारद्वन्द्वोऽतस्तेन" अवृ०॥ ७. “भक्तपानरूपं यत् पथ्यदनं-शम्बलम् , तत्" अवृ०॥ ८. अकामियं ला १ जे० । “अगामियं अग्रामिकाम् (ग्रामरहिताम् ) अकामिका वा-अनभिलाषविषयभूताम्" अवृ०॥ ९. “अणोहियं ति अविद्यमानजलौधिकाम् , अतिगहनत्वेन अविद्यमानोहां वा" अवृ०॥ १०. “छिन्नावायं ति व्यवच्छिन्नसार्थघोषाद्यापाताम्" अवृ०॥ ११. "दीहमद्धं ति दीर्घमार्गा दीर्घकालां वा" अवृ०॥ १२. अगामि ला ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy