SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ६७३ सु०१-६] चउबीसइदंडएसु आहाराइपरूवणाइ [सु. ६-९. सकदेविंदाइअच्चुयइंदपजंतेसु इंदेसु भोगनिरूवणं] ६ जाहे णं भंते ! सक्के देविंदे देवराया दिव्वाइं भोगभोगाइं भुंजिउकामे भवति से' कहमिदाणिं पकरेति ? गोयमा ! [ग्रे० ९०००] ताहे चेव णं से सक्के देविंदे देवराया एगं महं नेमिपंडिरूवगं विउव्वति, एगं जोयणसयसहस्सं आयामविक्खंभेणं, तिण्णि जोयणसयसहस्साइं जाव अद्धंगुलं च किंचिविसेसाहियं ५ परिक्खेवेणं, तस्स णं नेमिपडिरूवगस्स अवरिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीणं फासो। तस्स णं नेमिपडिरूवगस्स बहुमज्झदेसभागे, तत्थ णं महं एगं पासायवडेंसगं विउव्वति, पंच जोयणसयाई उडु उच्चत्तेणं, अडाइजाई जोयणसयाई विक्खंभेणं अब्भुग्गयमूसिय० वण्णओ जाव पडिरूवं । तस्स णं पासायवडेंसगस्स उल्लोए पउमलयाभत्तिचित्ते जाव पडिरूवे। तस्स णं पासाय- १० वडेंसगस्स अंतो बहुसमरमणिजे भूमिमागे जाव मणीणं फासो मणिपेढिया अट्ठजोयणिया जहा वेमाणियाणं। तीसे णं मणिपेडियाए उवरिं महं एगे देवसयणिज्जे विउव्वति। सयणिजवण्णओ जाव पडिरूवे । तत्थ णं से सक्के देविंदे देवराया अट्टहिं अग्गमहिसीहिं सपरिवाराहिं, दोहि य अणिएहिं-नट्टाणिएण य १. “से कहमियाणिं पकरेइ त्ति अथ कथं-केन प्रकारेण तदानीं प्रकरोति" अवृ० ॥ २. "नेमिः-चक्रधारा तद्योगात् चक्रमपि नेमिः, तत्प्रतिरूपकम्-वृत्ततया तत्सदृशम् स्थानम्" अवृ०॥ ३. “यावत्करणादिदं दृश्यम्-सोलस य जोयणसहस्साई दो य सयाई सत्तावीसाहियाई कोसतियं अट्ठावीसाहियं धणुसयं तेरस य अंगुलाई ति" अवृ०॥ ४. उवरि ला १ ला ४ मु० अवमु०। “अवरि ति उपरिष्टात्" अभयदेवीयवृत्तेः प्राचीनतमहस्तलिखितप्रतिषु ॥ ५. “जाव मणीणं फासो त्ति भूमिभागवर्णकः तावद् वाच्यो यावद् मणीनां स्पर्शवर्णक इत्यर्थः। स चायम्-से जहानामए आलिंगपोक्खरे इ वा मुइंगपोक्खरे इ वा इत्यादि। "तथा सच्छाएहिं सप्पभेहिं समरीईहिं सउज्जोएहिं नाणाविहपंचवण्णेहिं मणीहि उवसोहिए, तं जहा-किण्हेहिं ५ इत्यादि वर्ण-गन्ध-रस-स्पर्शवर्णको मणीनां वाच्य इति" अवृ०॥ ६. “अन्भुग्गतमूसित. वण्णओ त्ति अभ्युद्गतोच्छ्रितादिः प्रासादवर्णको वाच्य इत्यर्थः। स च पूर्ववत्" अवृ० ॥७. "उल्लोए त्ति उल्लोकः उल्लोचो वा-उपरितलम" अवृ०॥ .. "यावत्करणादिदं दृश्यम-पासाईए दरिसणिजे अभिरूवे ति" अवृ०॥ ९. "यथा वैमानिकानां सम्बन्धिनी; न तु व्यन्तरादिसत्का इव तस्या अन्यथास्वरूपत्वात्। सा पुनरेवम्-तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एग मणिपेढियं विउव्वइ, सा णं मणिपेढिया अट्ट जोयणाई आयामविक्खंभेणं पन्नत्ता, चत्तारि जोयणाई बाहल्लेणं सव्वरयणामई अच्छा जाव पडिरूव ति" अवृ०॥ १०. “शयनीयवर्णको वाच्यः। स चैवम्-तस्स णं देवसयणिजस्स इमेयारूवे वण्णावासे पण्णत्ते..", तं जहा-नाणामणिमया पडिपाया, सोवण्णिया पाया, नाणामणिमयाई पायसीसगाई इत्यादिरिति” अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy