SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ च ૬૨ १० वियाहपण्णत्तिसुतं [छट्टो उद्देसओ 'किमाहारे '] [सु. १. छड्डुद्दे सस्सुवुग्धाओ ] ९. रायगिहे जाव एवं वदासी [सु. २ - ३. चउवीसइदंडएस आहार - परिणाम - जोणि- ठिति परूवणं] २. नेरतिया णं भंते! किमाहारा, किंपरिणामा, किंजोणीया, किंठितीया पन्नता ? गोयमा ! नेरइया णं पोग्गलाहारा, पोग्गलपरिणामा, पोग्गलजोणीया, पोग्गलद्वितीया, कम्मोवगा, कम्मनियाणा, कम्मद्वितीया, केम्णा मेव विप्परियासमेंति । ३. एवं जाव वेमाणिया । [स० १४ उ० ६ [सु. ४-५ चउवीसइदंडएस वीचिव्य- अवीचिव्वाहार परूवणं] ४. [१] नेरइया णं भंते ! किं वीचिदंव्वाई आहारेंति, अवीचिदव्वाई आहारेंति ? गोयमा ! नेरतिया वीचिदव्वाई पि आहारेंति, अवीचिदव्वाईं पि आहारेंति । Jain Education International [२] से केणद्वेणं भंते! एवं वुच्चति 'नेरतिया वीचि ० तं चैव जाव १५ आहारेंति ' १ गोयमा ! जे णं नेरइया एगपदेसूणाई पि दव्वाई आहारेंति ते णं नेरतिया वीचिदव्वाई आहारेंति, जे णं नेरतिया पडिपुण्णाई दव्वाई आहारेंति ते णं नेरइया अवीचिदव्वाइं आहारेंति । सेतेणट्टेणं गोयमा ! एवं बुच्चति जाव आहारेंति । ५. एवं जाव वेमाणिया । १. ' कर्मणा एव हेतुभूतेन, मकार आगमिकः " अवृ० ॥ २. “ वीचिः - विवक्षितद्रव्याणां तदवयवानां च परस्परेण पृथग्भावः, 'विचिर् पृथग्भावे' इति वचनात् । तत्र वीचिप्रधानानि द्रव्याणि वीचिद्रव्याणि एकादिप्रदेशन्यूनानीत्यर्थः । एतन्निषेधाद् अवीचिद्रव्याणि । अयमत्र भावः - यावता द्रव्यसमुदायेन आहारः पूर्यते स एकादिप्रदेशोनो वीचिद्रव्याणि उच्यन्ते, परिपूर्णस्तु अवीचिद्रव्याणि इति टीकाकारः । चूर्णिकारस्तु आहारद्रव्यवर्गणामधिकृत्येदं व्याख्यातवान् । तत्र च याः सर्वोत्कृष्टाहारद्रव्यवर्गणाः ताः अवीचिद्रव्याणि, यास्तु ताभ्यः एकादिना प्रदेशेन हीनाः ता वीचिद्रव्याणीति " अवृ० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy