SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सु० ११-१७,१-७] परमाणुपोग्गलेसु जीवेसु य विविहा परूवणा [चउत्थो उद्देसओ 'पोग्गल'] [सु. १-४. अतीत-चट्टमाण-अणागयकालं पडुच्च विविहफासाइपरिणयस्स पोग्गलस्स खंधस्स य एगवण्णाइपरूषणं] १. एस णं भंते ! पोग्गले तीतमणतं सासयं समयं समयं लुक्खी , समयं अलुक्खी, समयं लुक्खी वा अलुक्खी वॉ, पुल्विं च णं करणेणं अणेगवण्णं ५ अणेगरूवं परिणामं परिणमइ, अह से परिणामे निजिण्णे भवति तओ पच्छा एगवण्णे एगरूवे सिया ? हंता, गोयमा ! एस णं पोग्गले तीत०, तं चेव जाव एगरूवे सिया। २. एस णं भंते ! पोग्गले पंडुप्पन्नं सासयं समयं० १ एवं चेव । ३. एवं अणागयमणंतं पि। ४. एस णं भंते ! खंधे तीतमणतं० १ एवं चेव खंधे वि जहा पोग्गले। [सु. ५-७. अतीत-वट्टमाण-अणागयकालं पडुच्च विविहभावपरिणयस्स जीवस्स एगभावाइपरूवणं] ५. एस णं भंते ! जीवे तीर्तमणंतं सासयं समयं सँमयं दुक्खी, समयं अदुक्खी, समयं दुक्खी वा अदुक्खी वा ? पुग्विं च णं करणेणं अणेगभावं १५ अणेगभूतं परिणामं परिणमइ, अह से वेयणिज्जे निजिण्णे भवति ततो पच्छा एगभावे एगभूते सिया ? हंता, गोयमा ! एस णं जीवे जाव एगभूते सिया। ६. एवं पडुप्पन्नं सासयं समयं । ७ एवं अणागयमणंतं सासयं समयं । १. “इह पुनरुद्देशकार्थसमहगाथा क्वचिद् दृश्यते। सा चेयम् -पोग्गल १ खंधे २ जीवे ३ परमाणू ४ सासए य ५ चरमे य। दुविहे खलु परिणामे अजीवाणं च जीवाणं ६ ॥ अस्याश्चार्थ उद्देशकार्थाधिगमावगम्य एवेति" अवृ० ॥ २. “तीतमणतं सासयं समयं ति विभक्तिपरिणामाद् अतीते, अनन्ते अपरिमाणत्वात् , शाश्वते अक्षयत्वात् , समये काले" अवृ०॥ ३. “समयं लुक्खीति समयमेकं यावद् रूक्षस्पर्शसद्भावाद् रूक्षी" अवृ०। इदं 'समय' इति मौलिक सूत्रपदं जं० प्रतिं विनाऽन्यत्र नास्ति ॥४. "वाशब्दौ चेह समुच्चयार्थी" अवृ०॥ ५. "पडप्पन्नं० ति विभक्तिपरिणामात् प्रत्युत्पन्ने-वर्तमाने, शाश्वते सदैव तस्य भावात् , समये-कालमात्रे" अवृ०॥ ६. “अतीतेऽनन्ते शाश्वते समये समयमेकं दुःखी" अवृ०॥ ७. इदं 'समय' इति मौलिक सूत्रपदं जं० प्रति विनाऽन्यत्र नास्ति ॥ ८. “वा शब्दयोः समुच्चयार्थत्वात्" अवृ०॥ ९. “वेदनीयं कर्म, उपलक्षणत्वाचास्य ज्ञानावरणादि च" अवृ०॥ Jain Education International For Private & Personal use Only . www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy