SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ६६६ वियाहपण्णत्तिसुत्तं [स० १४ उ० ३-४ ११. समिडिए णं भंते ! देवे समिड्रियस्स देवस्स मज्झमज्झेणं वीतीवएजा ? णो तिणमढे समढे, पमत्तं पुण वीतीवएज्जा । १२. से णं भंते ! किं सत्थेणं अक्कमित्ता पभू , अणक्कमित्ता पभू ? गोयमा ! अक्कमित्ता पभू , नो अणक्कमित्ता पभू। १३. से णं भंते ! किं पुट्विं सत्थेणं अक्कमित्ता पच्छा वीतीवएज्जा, पुट्विं वीतीवतित्ता पच्छा सत्थेणं अक्कमेजा ? एवं एएणं अभिलावेणं जहा दसमसए आतिडीउद्देसए (स० १० उ०३ सु० ६-१७) तहेव निरवसेसं चत्तारि दंडगा माणितव्वा जाव महिड्डीया वेमाणिणी अप्पिडियाए वेमाणिणीए। १० [सु. १४-१७. नेरइएसु पोग्गलपरिणाम-वेयणापरिणामनिरूवणं लेसाइसे सपदजाणणत्थं च जीवाभिगमसुत्तावलोयणनिद्देसो] १४. रतणप्पभपुढविनेरइया णं भंते ! केरिसयं पोग्गलपरिणाम पच्चणुभवमाणा विहरंति ? गोयमा ! अणिटुं जाव अमणामं । १५. एवं जाव अहेसत्तमापुढविनेरइया । १६. एवं वेदणापरिणामं । १७. एवं जहा जीवोभिगमे बितिए नेरइयउद्देसए, जाव अहेसत्तमापुढविनेरइया णं भंते ! केरिसयं परिग्गहसण्णापरिणामं पञ्चणुभवमाणा विहरंति ? गोयमा! अणिटुं जाव अमणामं । सेवं भंते ! सेवं भंते ! ति। १५ ॥१४.३॥ १. “चत्तारि दंडगा भाणियव त्ति तत्र प्रथमदण्डक उक्तालापकत्रयात्मको ‘देवस्य च देवस्य च'। द्वितीयस्त्वेवंविध एव, नवरं 'देवस्य च देव्याश्च । एवं तृतीयोऽपि, नवरं 'देव्याश्च देवस्य च'। चतुर्थोऽप्येवम् , नवरं 'देव्याश्च देव्याश्च' इति" । अवृ० ॥ २. दृश्यतां जीवाजीवाभिगमसूत्रस्य तृतीयप्रतिपत्तौ नारकोद्देशकत्रयगतो द्वितीय उद्देशकः, प० १०९-२७, आगमोदय० ॥ ३. यावत्करणाद् अत्र द्वितीयटिप्पनकनिर्देशादारभ्य 'नारक'उद्देशकत्रयगततृतीयोद्देशानुसन्धानं ज्ञेयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy