SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सु०३-११] चमरचंचआवासवण्णणाइ बहवे मणुस्सा य मणुस्सीओ य आसयंति सयंति जहा रीयप्पसेणइजे जाव कलाणफलवित्तिविसेसं पच्चणुभवमाणा विहरंति, अन्नत्थ पुण वसहिं उर्वति, एवामेव गोयमा ! चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचे आवासे केवलं किड्डारतिपत्तियं, अन्नत्थ पुण वसहिं उवेति । सेतेणट्टेणं जाव आवासे । सेवं भंते ! सेवं भंते ! त्ति जाव विहरति । [सु. ७-८. भगवओ महावीरस्स रायगिहाओ विहरणं, चंपानयरीए पुण्णभद्दचेइए आगमणं च] ७. तए णं समणे भगवं महावीरे अन्नदा कदायि रायगिहाओ नगराओ गुणसिलाओ जाव विहरति । ८. तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था। वण्णओ। १० पुण्णभद्दे चेतिए। वण्णओ। तए णं समणे भगवं महावीरे अन्नया कदायि पुव्वाणुपुचि चरमाणे जाव विहरमाणे जेणेव चंपानगरी, जेणेव पुण्णभद्दे चेतिए तेणेव उवागच्छति, उवागच्छित्ता जाव विहरइ । [सु. ९-३७. उद्दायणरायरिसि-अभीयिकुमारवुत्तंतो] [सु. ९-१६. वीतिभयनगर-मियषण-उद्दायणराय-पउमावइ-पभावइमहिसी- १५ अभीयिरायकुमार-रायभाइणेजकेसिकुमाराणं वण्णणं] ९. तेणं कालेणं तेणं समएणं सिंधूसोवीरेसु जणवएसु वीतीभए नामं नगरे होत्था। वण्णओ। १०. तस्स णं वीतीभयस्स नगरस्स बहिया उत्तरपुरस्थिमे दिसिमाए, एत्थ णं मियवणे नामं उज्जाणे होत्था। सव्वोउय० वण्णओ। ११. तत्थ णं वीतीभए नगरे उद्दयणे नामं राया होत्था, महया० वण्णओ। १. दृश्यतां गूर्जरग्रन्थरत्नकार्यालयप्रकाशिते राजप्रश्नीयसूत्रे, पृ० १९६-२००॥ २. “सिन्धुनद्या आसमाः सौवीराः-जनपदविशेषाः सिन्धुसौवीराः, तेषु" अव० ॥ ३. “विगता ईतयो भयानि च यतस्तद् वितिभयम् ; 'विदर्भ' इति केचित्" अवृ०॥ ४. मुंद्रिते 'उद्दायण' स्थाने 'उदायण' इति सर्वत्र विद्यते, नोपलब्धोऽयं 'उदायण' इति पाठः कस्मिंश्चिदपि हस्तलिखितादर्श ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy