SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ६४० वियाहपण्णत्तिसुत्तं [स० १३ उ०६ ३. एवं असुरकुमारा वि। ४. एवं जहा गंगेये(स०९ उ०३२ सु०३-१३) तहेव दो दंडगा जाव संतरं पि वेमाणिया चयंति, निरंतरं पि वेमाणिया चयंति। [सु. ५-६. चमरचंचआधासस्स घण्णणं पओयणं च] ५ ५. कहि णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचे नामं आवासे पन्नत्ते? गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियमसंखेजे दीवसमुद्दे एवं जहा बितियसए सभाउद्देसवत्तव्वया (स० २ उ० ८ सु० १) सञ्चेव अपरिसेसा नेयव्वा, नवरं इमं नाणत्तं जाव तिगिच्छिकूडस्स उप्पायपव्वयस्स चमरचंचाए रायहाणीए चमरचंचस्स आवासपव्वयस्स अन्नेसिं १० च बहूणं० सेसं तं चेव जाव तेरसअंगुलाई अद्धंगुलं च किंचिविसेसोहिया परिक्खेवेणं । तीसे णं चमरचंचाए रायहाणीए दाहिणपञ्चत्थिमेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साई पन्नासं च सहस्साइं अरुणोदगसमुदं तिरियं वीतीवइत्ता एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचे नाम आवासे पण्णत्ते, चउरासीतिं जोयणसहस्साइं आयामविक्खंभेणं, दो जोयणसय१५ सहस्सा पन्नटिं च सहस्साई छच्च बत्तीसे जोयणसए किंचिविसेसाहिए परिक्खेवेणं । से णं एगेणं पागारेणं सव्वतो समंता संपरिक्खित्ते । से णं पागारे दिवड्डं जोयणसयं उड्ढं उच्चत्तेणं, एवं चमरचंचारायहाणीवत्तव्वया भाणियव्वा सभाविहूणा जाव चत्तारि पासायपंतीओ। ६. [१] चमरे णं भंते! असुरिंदे असुरकुमारराया चमरचंचे आवासे २० वसहिं उवेति ? नो इणढे समढे। [२] से केणं खाइ अद्वेणं भंते ! एवं वुच्चइ 'चमरचंचे आवासे, चमरचंचे आवासे' ? गोयमा ! से जहानामए इहं मणुस्सलोगंसि उवगारियलेणा इवा, उज्जाणियलेणा इवा, निजाणियलेणा इ वाँ, धारवारियलेणा इ वा, तत्थ णं १. °साहिए प° मु० ॥ २. कोडीभो तं चेव जाव पन्नासं ला १ ला ४ ॥ ३. समुइमझे ति° ला ४॥ ४."औपकारिकलयनानि-प्रासादादिपीठकल्पानि" अवृ०॥ ५. "उद्यानगतजनानामुपकारकगृहाणि नगरप्रवेशगृहाणि वा" अवृ०॥ ६. "नगरनिर्गमगृहाणि" अवृ०॥ ७. वा धारिवारियलेणा जे. जं. विना। "धाराप्रधानं वारि-जलं येषु तानि धारावारिकाणि, तानि च तानि लयनानीति चेति वाक्यम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy