SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सु०७-१४] चउन्विहकालपरूवणे दिवस-राइपोरिसीपमाणाइ' जहन्निया दुवालसमुहुत्ता राती भवति तदा णं उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स 'पोरिसी भवति, जहन्निया तिमुहुत्ता रातीए 'पोरिसी भवति । जैदा वा उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहन्नए दुवालसमुहत्ते दिवसे भवति तदा णं उक्कोसिया अद्धपंचममुहुत्ता रातीए 'पोरिसी भवइ, जहन्निया तिमुहुत्ता दिवसस्स 'पोरिसी भवइ। ११. कदा णं भंते ! उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राती भवति ? कदा वा उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवइ ? सुदंसणा ! आँसाढपुण्णिमाए उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राती भवइ; पोसपुण्णिमाए णं उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवति । १० १२. अत्थि णं भंते! दिवसा य रातीओ य समा चेव भवंति ? हंता, अत्थि । १३. कदा णं भंते! दिवसा य रातीओ य समा चेव भवंति ? सुदंसणा! चेत्तासोयपुण्णिमासु णं, एत्थ णं दिवसा य रातीओ य समा चेव भवंति; पन्नरसमुहुत्ते दिवसे, पन्नरसमुहुत्ता राती भवति; चउभागमुहुत्तभागूणा चउमुहुत्ता १५ दिवसस्स वा रातीए वा पोरिसी भवइ । से तं पमाणकाले । [सु. १४. अहाउनिव्वत्तिकालपरूवणा] १४. से किं तं अहाउनिव्वत्तिकाले १ अहाउनिव्वत्तिकाले, जं णं जेणं नेरइएण वा तिरिक्खजोणिएण वा मणुस्सेण वा देवेण वा अहाउयं निव्वत्तियं से तं अहाउनिव्वत्तिकाले। २० १. पोरुसी ला १। पोरसी ला ४॥ २. जदा गं उ° मु०॥ ३. ""आसाढपुण्णिमाए' इत्यादि। इह आषाढपौर्णमास्यामिति यदुक्तम् तत् पञ्चसंवत्सरिकयुगस्य अन्तिमवर्षापेक्षया अवसेयम् , यतस्तत्रैव आषाढपौर्णमास्यामष्टादशमुहुर्तो दिवसो भवति, अर्धपञ्चममुहूर्ता च तत्पौरुषी भवति। वर्षान्तरे तु यत्र दिवसे कर्कसक्रान्तिर्जायते तत्रैवासौ भवतीति समव सेयमिति। एवं पौषपौर्णमास्यामप्यौचित्येन वाच्यमिति" अवृ०॥ ४. " इह च चेत्तासोयपुण्णिमासु णं इत्यादि यदुच्यते तद् व्यवहारनयापेक्षम् , निश्चयतस्तु कर्क-मकरसङ्क्रान्तिदिनाद् आरभ्य यद् द्विनवतितमम् अहोरात्रम् तस्याधं समा दिवस-रात्रिप्रमाणता" भवृ०॥ ५. तं पालेमाणे महा मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy