SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० ११ उ० ११ [सु. ७. कालस्स पमाणकालाइभेयचउकं] ७. कतिविधे णं भंते ! काले पन्नते ? सुदंसणा! चउव्विहे काले पन्नत्ते, तं जहा—पमाणकाले १ अहाउनिव्वत्तिकाले २ मरणकाले ३ अद्धाकाले ४ । [सु. ८-१३. पमाणकालपरूवणा] [सु. ८. पमाणकालस्स दिवस-राइभेएण भेयदूयं, सम-उकोस जहन्नपोरिसीपरूषणं च] ८. से किं तं पमाणकाले १ पमाणकाले दुविहे पन्नत्ते, तं जहादिवसप्पमाणकाले य १ रत्तिप्पमाणकाले य २। चउपोरिसिए दिवसे, चउपोरिसिया राती भवति । उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा पोरिसी १० भवति । जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति । [सु. ९-१३. दिवस-राइविविहपोरिसीणं वित्थरओ वत्तव्वया] ९. जदा णं भंते ! उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति तदा णं कतिभागमुहुत्तभागेणं परिहायमाणी परिहायमाणी जहन्निया तिमुहत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति १ जदा णं जहन्निया तिमुहुत्ता १५ दिवसस्स वा रातीए वा 'पोरिसी भवति तदा णं कतिभागमुहुत्तभागेणं परिवड्ढ__ माणी परिवड्ढमाणी उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी भवइ ? सुदंसणा ! जदा णं उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति तदा णं बावीससयभागमुहुत्तभागेणं परिहायमाणी परिहायमाणी जहन्निया तिमुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति । जैदा वा जहन्निया २० तिमुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति तदा णं बावीससयभागमुहुत्त भागेणं परिवड्ढमाणी परिवड्ढमाणी उक्कोसिया अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति । १०. कदा णं भंते ! उक्कोसिआ अद्धपंचममुहुत्ता दिवसस्स वा रातीए वा 'पोरिसी भवति ? कदा वा जहन्निया तिमुहत्ता दिवसस्स वा रातीए वा २५ 'पोरिसी भवति ? सुदंसणा ! जदा णं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, १. पोरुसी ला १ । पोरसी ला ४ ॥ २. जदा णं जह' मु० ला ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy