SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४३६ वियाहपण्णत्तिसुतं [स०९ उ० ३२ नवरं एकेको अन्महिओ संचारेयव्वो। सेसं तं चेव जाव छक्कसंजोगस्स । अहवा ३+१+१+१+१+१ तिणि सक्कर० एगे वालुय० जाव एगे अहेसत्तमाए होजा, अहवा एगे रयण० जाव एगे तमाए दो अहेसत्तमाए होजा, अहवा एगे रयण० जाव दो तमाए एगे अहेसत्तमाए होजा, एवं संचारेयव्वं जाव अहवा दो रयण. एगे सक्कर० जाव एगे अहेसत्तमाए होजा। ३००३। २४. नव भंते! नेरतिया नेरतियपवेसणए णं पविसमाणा० पुच्छा। गंगेया ! रयणप्पभाए वा होजा जाव अहेसत्तमाए वा होजो ७। नैरयिकरूपसप्तपदत्रिकसंयोगजन्यानां पञ्चत्रिंशद्विकल्पानां गुणकारे पञ्चत्रिंशदधिकानि सप्त शतानि भवन्ति भङ्गानाम् ७३५। चतुःसंयोगे १+१+१+५।१+१+२+४।१+२+१+४।२+१+१+४|१+१+ ३+३।१+२+२+३।२+१+२+३ +३+१+३। २+२+१+३। ३+१+ १+३।१+१+४+२।१+२+३+२।२+१+३+२। १+३+२+२। २+२+ २+२।३+१+२+२ +४+१+२।२+३+१+२। ३+२+१+२।४+१+ १+२।१+१+५+१।१+२+४+१। २+१+४+१। १+३+३+१। २+२+ ३+१ ३ +१+३+१ +४+२+१।२+३+२+१। ३+२+२+१। ४+१+ २+१। १+५+१+१+२+४+१+१ ३+३+१+१४ +२+१+१ +१+ १+१। इत्येवं पञ्चत्रिंशद् विकल्पा जायन्ते, तैः विकल्पैः सह नैरयिकसप्तपदचतुष्कसंयोगेन जायमानानां पञ्चत्रिंशतः विकल्पानां गुणकारे पञ्चविंशत्यधिकानि द्वादशशतानि जायन्ते भङ्गानाम् १२२५। पञ्चकसंयोगे १+१+१+१+४। इत्येवं पूर्वापरसङ्याचालनेन पञ्चत्रिंशद् विकल्पा भवन्ति. तैः विकल्पैः सह नैरयिकसप्तपदपञ्चकसंयोगेन जायमानानामेकविंशतेर्विकल्पानां गुणकारे सप्त शतानि पञ्चत्रिंशदधिकानि भङ्गानां जायन्ते ७३५ । षट्कसंयोगे १+१+१+१+१+३ । इत्येवं पूर्वापरसंख्याचालनेन विकल्पानामेकविंशतिर्जायते, तया सह नैरयिकसप्तपदषट्कसंयोगे जायमानानां सप्तानां विकल्पानां गुणकारे सप्तचत्वारिंशदधिकं भङ्गशतं जायते १४७। सप्तकसंयोगे १+१+१+१+१+१+२।१+१+१+१+१+२+१।१+१+१ +१+२+१+१। १+१+१+२+१+१+१।१+१+२+१+१+१+१।१+ २+१+१+१+१+१।२+१+१+१+१+१+१ । इत्येवं विकल्पसप्तकं जायते, तस्य सप्तनैरयिकपदसंयोगे सप्त भङ्गा जायन्ते ॥ १. एवमष्टानां नैरथिकाणां नरकप्रवेशनके एकसंयोगे ७, द्विकसंयोगे १४७, त्रिकसंयोगे ७३५, चतुष्कसंयोगे १२२५, पञ्चकसंबोगे ७३५, षट्कसंयोगे १४७, सप्तकसंयोगे च ७ भङ्गाः, सर्वमिलने ३००३ भङ्गाः ॥ २. रत्न०९। शके० ९। वालुका०९।पंकप्र०९। धूमप्र०९। तमप्र०९। तमतमाप्र०९। इत्येवं ७ भङ्गा असायोगिकाः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy