SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ सु० २२-२३] नेरइयपवेसणगपरूवणा सत्तह वि भाणियव्वो, नवरं एक्केको अब्भहिओ संचारेयव्वो जाव छक्क्गसंजोगो । अहवा दो सक्कर • एगे वालुय० जाव एगे असत्तमाए होज्जा । अहवा एगे रयण० एगे सक्कर ० १।१७१६' । जाव एगे असत्तमाए होजी ५ २३. अड्ड भंते! नेरतिया नेरइयपवेसणए णं पविसमाणा ० पुच्छा । गंगेया ! रयणप्पभाए वा होज्जा जाव असत्तमाए वा होज्जा ७ । अहवा १+७ एगे रयण० सत्त सक्करप्पभाए होज्जा १ । एवं दुया - संजोगो जाव छक्कसंजोगो य जहा सत्तण्हं भणिओ तहा अट्ठण्ह वि भणियव्वो, १५- १।२।२ । २ । १६ – २।२।१।२। १७- १।२।३।११ एतैर्विंशतिभिर्विकल्पैः सह निरयरूपसप्तपदचतुष्कसंयोगजन्यानां पञ्चत्रिंशत्सङ्ख्यकभङ्गानां गुणकारे सप्त शतानि भङ्गानां भवन्ति ७०० ॥ ७. पञ्चसंयोगे सप्तसङ्ख्यायाः स्थापना एवम् - १+१+१+१+ ३ । अत्र एतेषामङ्कानां पूर्वापरचालने पञ्चदश विकल्पा बोध्याः । एतैः पञ्चदशभिः विकल्पैः सह निरयरूपसप्तपदपञ्चकसंयोगजन्यानामेकविंशतिसंख्यकविकल्पानां गुणकारे त्रीणि शतानि पञ्चदशोत्तराणि भङ्गानां भवन्ति ३१५॥ १८- १।३।२।१। १९ – २।११३।१। २० – ३ । १ ।२।१। ८. षट्कसंयोगे सप्तसङ्ख्यायाः स्थापने षड् विकल्पा भवन्ति, तद्यथा - १+१+१+१+ १+२। १+१+१+१+२+१। 9+9+9+3+9+91 9+9+2+9+9+ १। १+२+१+१+१+१। २+१+१+१+१+१। एतैः षडभिर्विकल्पैः सह निरयरूप सप्तपदषट्कसंयोगजन्यानां सप्तानां विकल्पानां गुणकारे द्विचत्वारिंशद् भङ्गा जायन्ते ४२ ॥ १. सप्तसंयोगे सप्तसङ्ख्यास्थापना एवम् - १ । १ । १ । १ । १ । १ । १ । असौ सप्तसांयोगिक एको भङ्गः ॥ २. एवं सप्तानां नैरयिकाणां नरकप्रवेशन के एकसंयोगे ७, द्विक्संयोगे १२६, त्रिसंयोगे ५२५, चतुष्कसंयोगे ७००, पञ्चकसंयोगे ३१५, षट्कसंयोगे ४२, सप्तसंयोगे १, भङ्गाः । सर्वमिलने १७१६ भङ्गाः ॥ ३. एते एकसंयोगे सप्त भङ्गाः ॥ ४. द्विक्संयोगे १+७। २+६ । ३+५। ४÷४।५+३। ६+२। ७+१। इत्येवं सप्त विकल्पाः । एभिः सप्तभिर्विकल्पैः सह नैरयिकरूपसप्तपदद्विकसंयोगजन्यानामेकविंशतिविकल्पानां गुणकारे १४७ भङ्गाः । त्रिकसंयोगे १+१+६। १+२+५। १+३+४। १+४+३। १+५+२। १.+६+१। ६+१+१। ५+२+१। २+१+५। २+२+४। २+३+३। ३+२+३। ३ +४+१। ३+३+२। ५+१+२ । इत्येवमेकविंशतिविकल्पैः सह २+४+२। २+५+१। ३+१+४ । ४+२+२। ४+३+१। ४+१+३। Jain Education International ४३५ For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy