SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ३८७ सु० ४२-५३] पयोगबंधस्स वित्थरओ परूवणा अणंता लोगा, असंखेजा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा आवलियाए असंखेजइभागो। देसबंधंतरं जहन्नेणं खुड्डागभवग्गहणं समयाहियं, उक्कोसेणं अणंतं कालं जाव आवलियाए असंखेजइभागो। ४९. जहा पुढविक्काइयाणं एवं वणस्सइकाइयवजाणं जाव मणुस्साणं। वणस्सइकाइयाणं दोण्णि खुड्डाइं एवं चेव; उक्कोसेणं असंखिनं कालं, असंखिजाओ ५ उस्सप्पिणि-ओसप्पिणीओ कालओ, खेत्तओ असंखेजा लोगा। एवं देसबंधंतरं पि उक्कोसेणं पुढवीकालो। ५०. एएसि णं भंते ! जीवाणं ओरालियसरीरस्स देसबंधगाणं सव्वबंधगाणं अबंधगाण य कयरे कयरेहितो जाव विसेसाहिया वा १ गोयमा ! सव्वत्थोवा जीवा ओरालियसरीरस्स सव्वबंधगा, अबंधगा विसेसाहिया, देसबंधगा १० असंखेजगुणा। [सु. ५१-८२. घेउब्वियसरीरप्पआगबंधस्स भेयाइनिरूषणापुव्वं वित्थरओ परूवणा] ५१. वेउब्बियसरीरप्पयोगबंधे णं भंते ! कतिविहे पन्नत्ते १ गोयमा ! दुविहे पन्नते, तं जहा-एगिदियवेउव्वियसरीरप्पयोगबंधे य, पंचिंदियवे- १५ उब्वियसरीरप्पयोगबंधे य। ५२. जइ एगिदियवेउब्वियसरीरप्पयोगबंधे किं वाउक्काइयएगिदियवेउब्वियसरीरप्पयोगबंधे, अवाउक्काइयएगिदियवेउब्वियसरीरप्पयोगबंधे १ एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे वेउब्वियसरीरभेदो तहा भाणियब्वो जाव पंजत्तसव्वट्ठसिद्धअणुत्तरोषवाइयकप्पातीयवेमाणियदेवपंचिंदियवेउब्वियसरीरप्पयो- २० गबंधे य अपज्जत्तसबट्ठसिद्धअणुत्तरोववाइय जाव पयोगबंधे य। ५३. वेउव्वियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं १ गोयमा! वीरियसजोगसद्दव्वयाए जाव आउयं वा लद्धिं वा पडुच्च वेउबियसरीरप्पयोगनामाए कम्मस्स उदएणं वेउन्वियसरीरप्पयोगबंधे । १. प्रज्ञापनासूत्रे 'ओगाहणसंठाणे' नामकं पदम् एकविंशतितमम् , तत्र च अयं समग्रो निर्देशः, सूत्र १५१४-१५२०, पृ० ३३५-३३८, महावीर० प्रकाशन ॥ २. पर्यन्ततासूचकः अयं पाठः प्रज्ञापनासूत्रे अक्षरशो न दृश्यते परन्तु एतस्य तात्पर्य तत्र सूचितम्-“एतेसिं पजत्ता-ऽपजत्ताभिलावेणं दुगतो मेदो" इति एवंरूपेण वाक्येन । पूर्वसूचितप्रज्ञापनासूत्र, सूत्र १५२० [५], पृ० ३३८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy