SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ३८६ वियाहपण्णत्तिसुत्तं [स० ८ उ०९ पुवकोडिसमयाहियाई। देसबंधतरं जहन्नेणं एकं समयं, उक्कोसेणं तेत्तीसं सागरोवमाइं तिसमयाहियाई। ४२. एगिदियओरालिय० पुच्छा। गोयमा ! सव्वबंधतरं जहन्नेणं खुड्डागं भवग्गहणं तिसमयूणं, उक्कोसेणं बावीसं वाससहस्साई समयाहियाइं । ५ देसबंधंतरं जहन्नेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं । ___४३. पुढविक्काइयएगिदिय० पुच्छा। गोयमा ! सव्वबंधतरं जहेव एगिदियस्स तहेव भाणियव्वं; देसबंधंतरं जहन्नेणं एकं समयं, उक्कोसेणं तिण्णि समया। ४४. जहा पुढविक्काइयाणं एवं जाव चउरिदियाणं वाउक्काइयवजाणं, १० नवरं सव्वबंधतरं उक्कोसेणं जा जस्स ठिती सा समयाहिया कायव्वा । वाउक्काइयाणं सव्वबंधतरं जहन्नेणं खुड्डागभवग्गहणं तिसमयूणं, उक्कोसेणं तिण्णि वाससहस्साई समयाहियाई। देसबंधतरं जहन्नेणं एवं समयं, उक्कोसेणं अंतोमुहुत्तं । . ४५. पंचिंदियतिरिक्खजोणियओरालिय० पुच्छा । सव्वबंधतरं जहन्नणं १५ खुड्डागभवग्गहणं तिसमयूणं, उक्कोसेणं पुवकोडी समयाहिया, देसबंधतरं जहा एगिंदियाणं तहा पंचिंदियतिरिक्खजोणियाणं । ४६. एवं मणुस्साण वि निरवसेसं भाणियव्वं जाव उक्कोसेणं अंतोमुहुत्तं । ४७. जीवस्स णं भंते ! एगिंदियत्ते णोएगिदियत्ते पुणरवि एगिदियत्ते एगिदियओरालियसरीरप्पओगबंधतरं कालओ केवञ्चिरं होइ ? गोयमा ! सव्व२० बंधतरं जहन्नेणं दो खंडागभवग्गहणाई तिसमयूणाई, उक्कोसेणं दो सागरोवम सहस्साई संखेजवासमन्भहियाइं; देसबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाई । ४८. जीवस्स णं भंते ! पुढविकाइयत्ते नोपुढविकाइयत्ते पुणरवि पुढविकाइयत्ते पुढविकाइयएगिंदियओरालियसरीरप्पयोगबंधंतरं कालओ केवचिरं २५ होइ १ गोयमा ! सव्वबंधतरं जहन्नेणं दो खुड्डाइं भवग्गहणाइं तिसमयऊणाइं; उक्कोसेणं अणंतं कालं, अणंता उस्सप्पिणी-ओसप्पिणीओ कालओ, खेत्तओ १. खुड्डाई भवग्गणाई समऊणाई, उक्को' ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy