SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ३७० o वियाहपण्णत्तिसुत्तं [स० ८ उ० ७-८ अजो! गम्ममाणे अगते, वीतिकमिजमाणे अवीतिकंते रायगिहं नगरं संपाविउकामे असंपत्ते ? २३ तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-नो खलु अजो ! अम्हं गम्ममाणे अगए, वीइक्कमिजमाणे अवीतिकंते रायगिहं नगरं जाव ५ असंपत्ते, अम्हं णं अजो! गम्ममाणे गए, वीतिकमिजमाणे वीतिकंते रायगिहं नगरं संपाविउकामे संपत्ते, तुम्भं णं अप्पणा चेव गम्ममाणे अगए वीतिक्कमिजमाणे अवीतिकंते रायगिहं नगरं जाव असंपत्ते । २४. तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं पडिहणेति, पडिहणित्ता गंइप्पवायं नाममज्झयणं पन्नवइंसु । [सु. २५. गइप्पवायभेयपरूषणत्थं पण्णषणासुत्ताघलोयणनिद्देसो] २५. कइविहे णं भंते ! गइप्पवाए पण्णत्ते १ गोयमा ! पंचविहे गइप्पवाए पण्णते, तं जहा-पयोगगती ततगती बंधणछेयणगती उववायगती विहायगती। एत्तो आरब्भ पेयोगपयं निरवसेसं भाणियव्वं, जाव से ते विहायगई। सेवं भंते ! सेवं भंते ! ति। अट्ठमसयस्स सत्तमो ॥ ८.७ ॥ [अट्ठमो उद्देसो ‘पडिणीए'] [सु. १. अट्ठमुदेसगस्सुबुग्धाओ] १. रायगिहे नयरे जाव एवं वयासी [सु. २-७. गुरु-गइ-समूह-अणुकंपा-सुय-भावपडिणीयभेयपरूषणा] २. २. गुरू णं भंते ! पडुच्च कति पडिणीया पण्णत्ता १ गोयमा ! तओ पडिणीया पण्णत्ता, तं जहा-आयरियपडिणीए उवज्झायपडिणीए थेरपडिणीए । १. “गइप्पवायं ति गतिः प्रोद्यते-प्ररूप्यते यत्र तद् गतिप्रवादम् , गतेर्वा-प्रवृत्तेः क्रियायाः प्रपातः प्रपतनसम्भवः प्रयोगादिषु अर्थेषु वर्तनं गतिप्रपातः तत्प्रतिपादकमध्ययनं गतिप्रपातम्, तत्प्रज्ञापितवन्तः गतिविचारप्रस्तावादिति" अवृ०॥ २. दृश्यतां श्रीमहावीरजैन विद्यालयप्रकाशित पिण्णवणासुत्तं विभाग १' पृ० २६८ तः २७३ ॥ ३. तंला १॥४. "गुरू णं ति गुरून्-तत्त्वोपदेशकान् , प्रतीत्य-आश्रित्य" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy