SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ सु० १०-२२] अनउत्थिय-निगंथाणं पुढविहिंसाविसओ विवाओ ३ ६९ १७. तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी--केण कारणेणं अम्हे तिविहं तिविहेणं जाव एगंतबाला यावि भवामो ? १८. तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी–तुब्भे गं अजो ! 'रीयं रीयमाणा पुढविं पेचेह अभिहणह वत्तेह लेसेहँ संघाएह संघट्टेह परितावेह किलोमेह उवद्दवेह, तए णं तुब्भे पुढविं पेञ्चेमाणा जाव उवद्दवेमाणा. ५. तिविहं तिविहेणं असंजयअविरय जाव एगंतबाला यावि भवह । १९. तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-नो खलु अज्जो ! अम्हे "रीयं रीयमाणा पुढविं पेञ्चेमो अभिहणामो जाव उवद्दवेमो, अम्हे णं अज्जो ! रीयं रीयमाणा कोयं वा जोग वा रिय" वा पडुच्च देसं देसेणं वयामो, पएसं पएसेणं वयोमो, तेणं अम्हे देसं देसेणं वयमाणा पएसं पएसेणं वयमाणा १० नो पुढवि पेञ्चेमो अभिहणामो जाव उवद्दवेमो, तए णं अम्हे पुढविं अपेञ्चेमाणा अणभिहणेमाणा जाव अणुवद्दवेमाणा तिविहं तिविहेणं संजय जाव एगंतपंडिया यावि भवामो, तुब्भे णं अजो ! अप्पणा चेव तिविहं तिविहेणं अस्संजय जाव बाला यावि भवह। २०. तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयाँसी–केणं कारणेणं १५ अजो ! अम्हे तिविहं तिविहेणं जाव एगंतबाला यावि भवामो? २१. तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-तुब्भे गं अजो! रीयं रीयमाणा पुढविं पेञ्चेह जाव उवद्दवेह, तए णं तुब्भे पुढविं पेच्चमाणा जाव उवद्दवेमाणा तिविहं तिविहेणं जाव एगंतबाला यावि भवह । २२. तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं बयासी-तुब्भे णं २० १. "रीत-गमनम् , रीयमाणाः-गच्छन्तः, गमनं कुर्वाणा इत्यर्थः।" अवृ०॥ २. "पृथिवीमाक्रामथ" अवृ०॥ ३. "अभिहणह ति पादाभ्यामाभिमुख्येन हथ" अवृ०॥ ४. “वत्तेह त्ति पादाभिघातेन एव वर्तयथ-वक्ष्णतां नयथ" अवृ०॥ ५. “लेसेह त्ति श्लेषयथ-भूम्या (मि) श्लिष्टां कुरुथ" अवृ०॥ ६."संघाएह त्ति संघातयथ-संहतां कुरुथ" अवृ०॥ ७. “संघट्टेह त्ति संघव्यथ-स्पृशथ" अघृ०॥८. "परितावेह त्ति परितापयथ-समन्तातू जातसन्तापां कुरुथ" अवृ०॥ ९. “किलामेह त्ति क्लमयथ-मारणान्तिकसमुद्घातं गमयथ" अवृ०॥१०. "उवद्दवेह त्ति उपद्रवयथ-मारयथ" अवृ०॥११. रियं रियला १॥ १२."कार्य-शरीरं प्रतीत्योच्चारादिकार्यमित्यर्थः" अवृ०॥ १३. योग-ग्लानवैयावृत्यादिव्यापारं प्रतीत्य" अवृ०॥ १४. "रियं वा पडुच्च त्ति ऋतं-सत्यं प्रतीत्य-अप्कायादिजीवसंरक्षणं संयममाश्रित्य" अवृ०॥ १५. °यामो, तए णं अम्हे ला १॥१६. वयासि ला १॥ २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy