SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ... वियाहपण्णत्तिसुतं [स० ८ उ०५ केई जायं चरेज्जा, से णं भंते ! किं जायं चरइ, अजायं चरइ १ गोयमा ! जायं चरइ, नो अजायं चरइ। ५ [१] तस्स णं भंते ! तेहिं सीलव्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहि सा जाया अजाया भवइ ? इंता, भवइ। [२] से केणं खाइ णं अटेणं भंते ! एवं वुच्चइ० 'जायं चरइ, नो अजायं चरइ' १ गोयमा ! तस्स णं एवं भवइ-णो मे माता, णो मे पिता, णो मे भाया, णो मे भगिणी, णो मे भज्जा, णो मे पुत्ता, णो मे धूता, नो मे सुण्हा, पेजबंधणे पुण से अव्वोच्छिन्ने भवइ, से तेणटेणं गोयमा ! जाव नो अजायं चरइ। [सु. ६-८. पच्चाइक्खमाणस्स समणोपासयस्स तीत-पडुप्पन्न-अणागयथूलगपाणाइवायाइ पडुच्च पडिकमण-संवरण-पञ्चक्खाणरूवा वित्थरओ तिविह-तिविहाइभंगपरूवणा] ६. [१] सैमणोवासगस्स णं भंते ! पुव्वामेव थूलए पाणातिवाते अपच्चक्खाए भवइ, से णं भंते ! पच्छा पञ्चाइक्खमाणे किं करेति १ गोयमा ! तीतं १५ पडिक्कमति, पडुप्पन्नं संवरेति, अणागतं पञ्चक्खाति । ... [२] तीतं पडिक्कममाणे किं 'तिविहं तिविहेणं पडिक्कमति १, तिविहं दुविहेणं पडिक्कमति २, तिविहं एगविहेणं पडिक्कमति ३, दुविहं तिविहेणं पडिक्कमति ४, दुविहं दुविहेणं पडिक्कमति ५, दुविहं एंगविहेणं पडिक्कमति ६, एक्कविहं तिविहेणं पडिक्कमति ७, एक्कविहं दुविहेणं पडिक्कमति ८, एक्कविहं एगविहेणं पडिक्कमति ९ १ गोयमा ! तिविहं वा तिविहेणं पडिक्कमति, तिविहं वा दुविहेणं पडिक्कमति तं चेव जाव एक्कविहं वा एक्कविहेणं पडिक्कमति । १. " केइ जायं चरेज त्ति कश्चिद् उपपतिरित्यर्थः, जायां-भार्या चरेत्-सेवेत" भवृ०॥ २. "पेजबंधणे ति प्रेमैव-त्तिप्रीतिरेव बन्धनम् प्रेमबन्धनम् , तत् पुनः ‘से' तस्य श्राद्धस्याव्यवच्छिन्नं भवति, अनुमतेरप्रत्याख्यातत्वात् , प्रेमानुबन्धस्य चानुमतिरूपत्वादिति" अवृ०॥ ३. "तृतीयार्थत्वात् षष्ठयाः श्रमणोपासकेनेत्यर्थः, सम्बन्धमात्रविवक्षया वा षष्ठीयम्" अवृ०॥ ४. “ वाचनान्तरे तु 'अपच्चक्खाए' इत्यस्य स्थाने 'पच्चक्खाए' त्ति दृश्यते। ‘पञ्चाइक्खमाणे' इत्यस्य च स्थाने 'पच्चक्खावेमाणे' त्ति दृश्यते" अवृ०॥ ५. “त्रिविधं-त्रिप्रकारम् करण-कारणअनुमतिभेदात् प्राणातिपातयोगमिति गम्यते। त्रिविधेन मनो-वचन-कायलक्षणेन करणेन" अधृ०॥ ६. एकवि ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy