SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ सु०७-८, १-२, १-४] आजीवियपरूवणार भगवओ सहेउयाऽणुमती ३५५ [सु. २-५. आजीषियकहियनिग्गंथसंबंधिपरूवणाए भगवओ सहेउया अणुमती] [सु. २-३. कयसामाझ्यस्स समणोवासयस्स सकीयभंडेसु अपरिग्णातत्तं] २. आजीविया णं भंते ! थेरे भगवंते एवं वदासि-- समणोवासगस्स णं भंते ! सामाइयकडस्स समणोवस्सए अच्छमाणस्स केइ ५ भंडे अवहरेजा, से णं भंते ! तं भंडं अणुगवेसमाणे किं संभंडं अणुगवेसति ? पैरायगं भंडं अणुगवेसइ १ गोयमा ! सभंडं अणुगवेसति नो पैरायगं भंडं अणुगवेसेति । ३. [१] तस्स णं भंते ! तेहिं सीलव्वत-गुण-वेरमण-पच्चक्खाणपोसहोववासेहिं से भंडे अमंडे भवति १ हंता, भवति । [२] से केणं खाँइ णं अटेणं भंते ! एवं वुच्चति ‘सभंडं अणुगवेसइ १. नो परायगं मंडं अणुगवेसइ' १ गोयमा ! तस्स णं एवं भवति–णो मे हिरण्णे, नो मे सुवण्णे, नो मे कंसे, नो मे दूसे, नो मे विउलधण-कणग-रयण-मणिमोतिय-संख-सिल-प्पवाल-रत्तरयणमादीए संतसारसावदेज्जे, ममत्तभावे पुण से अंपरिणाते भवति, से तेणटेणं गोयमा ! एवं बुच्चइ-'संभंडं अणुगवेसइ नो परायगं भंडं अणुगवेसइ। [सु. ४-५. कयसामाइयरस समणोषासयस्स सकीयभजाए पेज्जबंधणावोच्छिन्नत्तं] ४. समणोवासगस्स णं भंते ! सामाइयकडस्स समणोवस्सए अच्छमाणस्स १. “आजीविकाः गोशालकशिष्याः" अवृ०॥ २. “सामाइयकडस्स त्ति कृतसामायिकस्य" अवृ०॥ ३. “सभंडं ति स्वकीयभाण्डम्" अवृ०, अत्र ‘स्वकीयं भाण्डम्' इति मुद्रितवृत्तौ। सयं भंडं मु०॥ ४. परातला ॥ ५. “शीलव्रतानि-अणुव्रतानि। गुणा:-गुणव्रतानि । विरमणानि-रागादिविरतयः। प्रत्याख्यानं-नमस्कारसहितादि। पौषधोपवासः-पर्वदिनोपवसनम् । तत एषां द्वन्द्वः" अवृ०॥ ६. "खाइ णं ति पुनः" अवृ०॥ ७. सयं भंडं मु०॥ ८. "एवं भवइ त्ति एवम्भूतो मनःपरिणामो भवति" अवृ०॥ ९. “धनं-गणिमादि गवादि वा। कनकं प्रतीतम् । रत्नानि-कर्केतनादीनि। मणयः-चन्द्रकान्तादयः, मौक्तिकानि शङ्खाश्च प्रतीताः। शिलाप्रवालानि-विद्रुमाणि; अथवा शिला-मुक्ताशिलाद्याः, प्रवालानि-विद्रुमाणि। रक्तरत्नानिपद्मरागादीनि । संत त्ति विद्यमानम् , सार त्ति प्रधानम् , सावदेन त्ति स्वापतेयं-द्रव्यम्" अवृ०॥ १०. "अपरिज्ञातः-अप्रत्याख्यातो भवति, अनुमतेरप्रत्याख्यातत्वात् , ममत्वभावस्य चानुमति. रूपत्वात्" अवृ०॥ ११. परावगं ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy