SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ सु० २३-२४, १-६] अन्नउत्थियपुरओ गोयमस्स अस्थिकायपरूवणं ३१३ समणे णायपुत्ते चत्तारि अस्थिकाए अरूविकाए पन्नवेति, तं जहा-धम्मत्थिकायं अधम्मत्थिकायं आगासस्थिकायं जीवत्थिकायं । एगं च णं समणे णायपुत्ते पोग्गलस्थिकायं रूविकायं अजीवकायं पन्नवेति । से कहमेतं मन्ने एवं ?।" ४. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जावे गुणसिलए समोसढे जावै परिसा पडिगता। ५. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेट्टे अंतेवासी इंदभूती णाम अणगारे गोतमगोते णं एवं जहा बितियसते नियंठुद्देसए (स० २ उ० ५ सु०२१-२३) जाव भिक्खायरियाए अडमाणे अहापज्जतं भत्त-पाणं पडिग्गहित्ता रायगिहातो जाव अतुरियमचवलमसंभंते जाव रियं सोहेमाणे सोहेमाणे तेसिं अन्नउत्थियाणं अदूरसामंतेणं वीइवयति । ६. [१] तए णं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीइवयमाणं पासंति, पासेत्ता अन्नमन्नं सद्दावेंति, अन्नमन्नं सदावेत्ता एवं वयासी-" एवं खलु देवाणुप्पिया! अम्हं इमा कहा अँविप्पकडा, अयं च णं गोतमे अम्हं अदूरसामंतेणं वीतीवयति, तं सेयं खलु देवाणुप्पिया ! अम्हं गोतमं एयमढे पुच्छित्तए" ति कट्ठ अन्नमन्नस्स अंतिए एयमढे पडिसुणेति, पडिसुणित्ता जेणेव भगवं गोतमे १५ तेणेव उवागच्छंति, तेणेव उवागच्छित्ता भगवं गोतमं एवं वदासी-एवं खलु गोयमा! तव धम्मायरिए धम्मोवदेसए समणे णायपुत्ते पंच अत्थिकाए पण्णवेति, तं जहा-धम्मत्थिकायं जाव आगासत्थिकाय, तं चेव जाव रूविकायं अजीवकायं पण्णवेति, से कहमेयं भंते ! गोयमा ! एवं ? 17 तए णं से भगवं गोतमे ते अन्नउत्थिए एवं वयासी- “नो खलु २० वयं देवाणुप्पिया ! अस्थिभावं 'नथि 'त्ति वदामो, नत्थिभावं अत्थि 'ति वदामो । अम्हे णं देवाणुप्पिया! सव्वं अत्थिभावं 'अत्थी'ति वदामो, सव्वं नत्थिभावं 'नत्थी 'ति वदामो। तं चेदसा खलु तुब्भे देवाणुप्पिया! एतमढें सयमेव पच्चुविक्खह" ति कट्ठ ते अन्नउत्थिए एवं वदति । एवं वदित्ता जेणेव १. अजीव ला १॥ २. पूर्वदर्शितवर्णनवत् सर्व वर्णनम् इह योज्यम् ॥ ३. “अपि-आनुकूल्येन, प्रकृता-प्रक्रान्ता, अथवा न विशेषेण प्रकटा अविप्रकटा" अवृ० । अविउप्पकडा ला १ अवृपा०, तथा च अवृ०-'अविउप्पकड त्ति पाठान्तरम्, तत्र अविद्वत्प्रकृता-अविज्ञप्रकृता। अथवा न विशेषतः उत्-प्राबल्यतश्च प्रकटा अव्युत्प्रकटा"॥ ४. अत्यीति व ला १॥ ५. "तत्-तस्मात् , चेतसामनसा; 'वेदसत्ति पाठान्तरे ज्ञानेन-प्रमाणाबाधितत्त्वलक्षणेन" अवृ०॥ ६. वयासी। एवं मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy