SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३१२ वियाहपण्णत्तिसुत्तं [स० ७ उ०९-१० [सु. २३-२४. घरुणपियवयंसस्स सुकुलुप्पत्तिकमेण सिझणापरूषणा] २३. वरुणस्स गं भंते ! णागणतुयस्स पियबालवयंसए कालमासे कालं किचा कहिं गते ? कहिं उववन्ने ? गोयमा ! सुकुले पञ्चायाते । २४. से णं भंते ! ततोहिंतो अणंतर उव्वट्टित्ता कहिं गच्छिहिति ? ५ कहिं उववजिहिति? गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति । सेवं भंते ! सेवं भंते ! ति ! सत्तमस्त नवमो उद्देसो ॥७.९॥ [दसमो उद्देसो 'अन्नउत्थि'] [सु. १-६. कालोदाइपमुहअन्नउत्थियमिहोकहागए णातपुत्तपरूवियपंचत्थि कायसरूवसंदेहे गोयमकयं समाहाणं] १. तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था। वण्णओ। गुणसिलए चेइए । वण्णओ। जाव पुढविसिलापट्टए । वण्णओ। २. तस्स णं गुणसिलयस्स चेतियस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति; तं जहा–कालोदाई सेलोदाई सेवालोदाई उदए णामुदए नम्मुदए १५ अन्नवालए सेलवालए सुहत्थी गाहावई । ३. तए णं तेसिं अन्नउत्थियाणं अन्नया कयाई एगर्यओ सहियाणं समुवागताणं सन्निविट्ठाणं सन्निसण्णाणं अयमेयारूवे मिहोकहासमुल्लावे समुप्पन्जित्था“एवं खलु समणे णातपुत्ते पंच अत्थिकाए पण्णवेति, तं जहा-धम्मत्थिकायं जाँव आगासत्थिकार्य । तत्थ णं समणे णातपुत्ते चत्तारि अत्थिकाए अजीवकाए पण्णवेति, तं०-धम्मत्थिकायं अँधम्मत्थिकायं आगासत्थिकायं पोग्गलस्थिकायं । एगं च समणे णायपुत्ते जीवस्थिकायं अरूविकायं जीवकायं पनवेति । तत्थ णं १. करेंति मु०॥ २. °मसयस्स ला १॥ ३. तम्मुदए मु०॥४. सेवालए ला १॥ ५. कदायी ला १। कयाई मु०॥ ६. यओ समुवा' ला २ मु. अवृ० । अष्टमसूत्रान्तर्गत सहियाण'पदमनुसृत्यात्र 'सहियाणं' इति पाठो मूलवाचनायां स्वीकृतोऽस्ति ॥ ७. 'जाव' पदेन 'अधम्मत्थिकायं जीवत्थिकायं पोग्गलत्थिकायं' इति योज्यम्-सं०॥ ८. अहम्म° ला १॥ ९. “जीवस्थिकायमित्येतस्य स्वरूपविशेषणायाह-अरूविकायं ति अमूर्तमित्यर्थः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy