SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३०४ वियाहपण्णत्तिसुत्तं . [स०७ उ०९ के जयित्था ? के पैराजइत्था ? गोयमा ! वैजी विदेहपुत्ते जइत्था, नव मलई नव लेच्छई कासी-कोसलगा-अट्ठारस वि गणरायाणो पराजइत्था। [सु. ६-१३. महासिलाकंटगसंगामस्स सवित्थरं षण्णणं] ६. तए णं से कूणिए राया महासिलाकंटगं संगामं उद्वितं जाणित्ता ५ कोडुबियपुरिसे सदावेइ, सदावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! उदाइं हत्थिरायं पंरिकप्पेह, हय-गय-रह-जोहकलियं चातुरंगिणिं सेणं सन्नाहेह, सन्नाहेत्तों जाव मम एतमाणत्तियं खिप्पामेव पच्चप्पिणह।। ७. तए णं ते कोडंबियपुरिसा फॅणिएणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठा जीव अंजलिं कट्ट ‘एवं सामी ! तह 'त्ति आणाए विणएणं वयणं पडिसुणंति, १० पडिसुणित्ता खिप्पामेव छेयायरियोवएसमतिकप्पणाविकप्पेहिं सुनिउणेहिं एवं जहा उववातिए जाव भीमं संगामियं अँउज्झं उदाई हत्थिरायं परिकप्पेंति हय-गय जाव सन्नाहेंति, सन्नाहित्ता जेणेव कूणिए राया तेणेव उवा०, तेणेव २ कॅरयल० कूणियस्स रण्णो तमाणत्तियं पञ्चप्पिणंति । ८. तए णं से कूणिए राया जेणेव मजणघरे तेणेव उवा०, २ चा १५ मजणघरं अणुप्पविसति, मजण०२ ण्हाते कतबलिकम्मे कयकोतुयमंगलपायच्छित्ते सव्वालंकारविभूसिए सन्नद्धबद्धवम्मियकवए उप्पीलियसरासणपट्टिए पिणद्ध १. "जइत्थ त्ति जितवान् " अवृ०॥ २. “पराजइत्थ त्ति पराजितवान् हारितवानित्यर्थः" अवृ०॥ ३. "वजि त्ति वज्री-इन्द्रः, विदेहपुत्ते त्ति कोणिकः, एतावेव तत्र जेतारौ, नान्यः कश्चिदिति" अवृ० । अत्रार्थे 'वजी-विदेहपुत्ते' इति पदद्वयस्थ भिन्नताथै 'य'कारस्यानुपलम्भात् पालिपिटकादिग्रन्थावलोकनतश्च 'वजी' इति विदेहपुत्रस्य वंशसूचकं विशेषणं प्रतिभाति, विशेषजिज्ञासभिर्द्रष्टव्यः "Dictionary of Pali Proper Names " ग्रन्थे 'वजी' शब्दः।-सम्पादकः॥ ४. कोणिए ला १ ॥ ५. उवट्टियं जाणेत्ता ला १ मु० ॥६. वदासि ला १॥ ७. उदायिं ला १॥ ८. "परिकप्पेह त्ति सन्नद्धं कुरुत" अवृ०॥ ९. °त्ता मम ला १ मु०॥ १०. कोणिएणं ला १ मु०॥ ११. “यावत्करणादेवं दृश्यम्-'हट्टतुट्ठचित्तमाणंदिया नंदिया पीइमणा' इत्यादि" अवृ०॥ १२. “अंजलिं कटु त्ति, इदं त्वेवं दृश्यम्-करयलपरिग्गहियं दसणहं सिरसावत्तं मस्थए अंजलिं कटु" अवृ०॥ १३. दृश्यतां औपपा० पृ० ६२, सू० ३१, आगमोदय० । अत्र निर्दिष्ट औपपातिकसूत्रपाठो वृत्तौ निष्टङ्कितो व्याख्यातश्च । 'एष औपपातिकसूत्रपाठो भगवतीसूत्रवाचनान्तरे उपलभ्यते' एवंरूपो वृत्तिनिर्देशोऽप्यस्ति ॥ १४. भयोझं ला १॥ १५. अत्रास्मिन्नेव सूत्रे निदर्शितं 'करयलपरिग्गहियं' इत्यादि योज्यम् ॥ १६. कोणियस्स ला १॥ १७. “पिनद्धंपरिहितम् , प्रैवेयक-ग्रीवाभरणं येन स तथा, विमलवरो बद्धः चिह्नपट्टः-योधचिवपट्टो येन स तथा, ततः कर्मधारयः।" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy