SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३०३ सु० ५-९, १-५] दसविहसण्णा-वेयणापरूवणाइ [नवमो उद्देसो 'असंवुड'] [सु.१-४. असंवुड-संवुडाणं अणगाराणं एगवण्ण-एगरूवाइविकुव्यणावत्तव्यया] १. असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले अपरियादिइत्ता पभू एगवणं एगरूवं विउवित्तए ? णो इणढे समढे । २. असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले परियोदिइत्ता पभू ५ एगवण्णं एगरूवं जाव हंता, पभू। ३. से भंते ! किं ईंहगते पोग्गले परियाँदिइत्ता विउव्वइ ? तत्थगए पोग्गले परियाँदिइत्ता विउव्वइ १ अन्नत्थगए पोग्गले परियोंदिइत्ता विउव्वइ ? गोयमा ! इहगए पोग्गले परियाँदिइत्ता विकुव्वइ, नो तत्थगए पोग्गले परियोंदिइत्ता विकुव्वइ, नो अन्नत्थगए पोग्गले जाव विकुव्वइ ।। ४. [१] एवं एगवणं अणेगरूवं चउभंगो जहा छट्ठसए नवमे उद्देसए (सु. ५) तहा इहावि भाणियव्वं । नवरं अणगारे ईंहगए इहगए चेव पोग्गले परियांदिइत्ता विकुव्वइ। सेसं तं चेव जाव लुक्खपोग्गलं निद्धपोग्गलत्ताए परिणामेत्तए ? हंता, पभू। [२] से भंते ! किं इहगए पोग्गले परियोदिइत्ता जाव (सु. ३) नो १५ अन्नत्थगए पोग्गले परियांदिइत्ता विकुव्वइ । . [सु. ५. महासिलाकंटयसंगामे कोणियस्स जयो ५. णायमेतं अरहता, सुंयमेतं अरहया, विण्णायमेतं अरहया, महासिलाकंटए संगामे महासिलाकंटए संगामे । महासिलाकंटए णं भंते! संगामे वट्टमाणे १. 'यातित्ता ला १। °याइत्ता मु०॥ २. °यादित्ता ला १। °माइत्ता मु० ॥ ३. 'जाव'पदेन 'विउव्वित्तए' इति ज्ञेयम् ॥ ४. "इहगए त्ति इह पृच्छको गौतमः तदपेक्षया 'इह'शब्दवाच्यो मनुष्यलोकः, ततश्च इहगतान् नरलोकव्यवस्थितान्" अवृ०॥ ५. याइत्ता ला १ मु.॥ ६. "तत्थगए त्ति वैक्रियं कृत्वा यत्र यास्यति तत्र व्यवस्थितानित्यर्थः" अवृ०॥७. “अन्नत्थगए त्ति उक्तस्थानद्वयव्यतिरिक्तस्थानाश्रितानित्यर्थः" अवृ०॥ ८. "इहगए इति इहगतः अनगार इति, इहगतान् पुद्गलान् इति वाच्यम् । तत्र तु षष्ठे शतके तु देवविकुर्वणाविचार इति हेतोः देवः इति तत्रगतान् इति च उक्तम् ” अवृ०॥ ९. °याइत्ता ला १ मु०॥ १०. “सुयं ति स्मृतमिव स्मृतम् स्पष्टप्रतिभासभावात्" अवृ०॥११. “महाशिलैव कण्टको जीवितभेदकत्वाद् , महाशिलाकण्टकः। ततश्च यत्र तृणशलाकादिनाऽप्यभिहतस्याश्व-हस्त्यादेर्महाशिलाकण्टकेनेवाभ्याहतस्य वेदना जायते स सङ्ग्रामो महाशिलाकण्टक एवोच्यते । द्विर्वचनं चोल्लेखस्यानुकरणे" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy