SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २८४ वियाहपण्णन्तिसुत्तं [स० ७ उ० २-३ ३४. पंचेंदियतिरिक्खजोणिया सवत्थोवा पच्चक्खाणापच्चक्खाणी, अपच्चक्खाणी असंखेज्जगुणा । ३५. मगुस्सा सव्वत्थोवा पच्चक्खाणी, पच्चक्खाणापच्चक्खाणी संखेज्जगुणा, अपच्चक्खाणी असंखेज्जगुणा । [सु. ३६-३८. जीव-चउवीसदंडयाणं सासतासासतपरूवणा] ३६. [१] जीवा णं भंते ! किं सासता ? असासता ? गोयमा ! जीवा सिय सासता, सिय असासता । [२] से केण?णं भंते! एवं वुच्चइ ‘जीवा सिय सासता, सिय असासता'? गोतमा ! दवट्ठताए सासता, भावट्ठयाए असासता । से तेणटेणं गोतमा ! एवं १० वुच्चइ जाव सिय असासता । ३७. नेरइया णं भंते ! किं सासता ? असासता ? एवं जहा जीवा तहा नेरइया वि। ३८. एवं जाव वेमाणिया जाव सिय असासता । सेवं भंते ! सेवं भंते । ति० । सत्तमस्स बितिओ उद्देसो समत्तो ॥ ७.२ ॥ २० [तइआ उद्देसो ‘थावर'] [सु. १-२. घणस्सतिकाइयाणं हेउपुव्वयं सधप्पाहार सबमहाहारकालवत्तव्यया] १. वणस्सतिकाइया णं भंते ! के कालं सव्वप्पाहारगा वा सव्वमहाहारगा वा भवंति ? गोयमा ! पाउस-रिसारत्तेसु णं एत्थ णं वणस्सतिकाइया सव्वमहाहारगा भवंति, तदाणंतरं च णं सरदे, तयाणंतरं च णं हेमंते, तदाणंतरं च णं वसंते, तदाणंतरं च णं गिम्हे । गिम्हासु णं वणस्सतिकाइया सव्वप्पाहारगा भवंति। १. सिय सासया सिय असा मु०॥ २. स्स सयस्स बीओ उद्दे° ला १॥ ३. किं ला १॥ ४. “प्रावृट्-श्रावणादिः” अवृ०॥ ५. “वर्षारात्रः-अश्वयुजादिः” अवृ०॥ ६. “शरत्मार्गशीर्षादिः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy