SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सु० २८-३६,१] जीवाईसु जातिनामनिहत्ताइवत्तव्वयादि २६७ [सु. ३५. लवणसमुद्दाइसयंभूरमणसमुद्दपज्जवसाणाण सरूवषण्णणा] ____३५. लवणे णं भंते ! समुद्दे किं उस्सिओदए, पत्थडोदए, खुभियजले, अखुभियजले ? गोयमा ! लवणे णं समुद्दे उस्सिओदए, नो पत्थडोदए; खुभियजले, नो अखुभियजले। एतो आढत्तं जहा जीवाभिगमे जाव से तेण० गोयमा ! बाहिरया णं दीव-समुद्दा पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडत्ताए ५ चिट्ठति, संठाणतो एगविहिविहाणा, वित्थरओ अणेगविहिविहाणा, दुगुणा दुगुणप्पमाणतो जॉव अस्सिं तिरियलोए असंखेज्जा दीव-समुद्दा सयंभुरमणपन्जवसाणा पण्णता समणाउसो!। [सु. ३६. दीव-समुद्दाणं नामधेना] ३६. दीर्व-समुद्दा णं भंते ! केवतिया नामधेजेहिं पण्णत्ता ? गोयमा ! १० जावतिया लोए सुभा नामा, सुभा रूवा, सुभा गंधा, सुभा रसा, सुभा फासा एवतिया णं दीव-समुद्दा नामधेन्जेहिं पण्णता। एवं नेयव्वा सुभा नामा, उद्धारो परिणामो सव्वजीवाणं। सेवं भंते ! सेवं भंते ! त्ति०। छ?सयस्स अटुमो ॥६.८॥ [नवमो उद्देसो 'कम्म'] [सु. १. नाणावरणाइबंधयजीघाईणं कम्मपयडिबंधजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो] १. जीवे णं भंते ! णाणावरणिजं कम्मं बंधमाणे कति कम्मप्पगडीओ बंधइ १ गोयमा ! सत्तविहबंधए वा, अट्ठविहबंधए वा छव्विहबंधए वा । बंधुद्देसो २० पंण्णवणाए नेयव्वो। १. खुहिय ला १॥ २. दृश्यतां सवृत्तिकस्य जीवाभिगमसूत्रस्य पत्र ३२०-२१॥ ३. बाहिरिया ला १॥४. गविहविला १॥५. "इह यावत्करणाद् इदं दृश्यम्-पवित्थरमाणा २ बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसतपत्तसहस्सपत्तकेसरफुल्लोवइया उब्भासमाणवीइया" अवृ०॥ ६. एतत्समवायि सूत्रं जीवाभिगमेऽपि वर्तते, दृश्यता सवृत्तिकस्य जीवाभिगमसूत्रस्य ३७२-२ तमं पत्रम् ॥ ७. उद्धारादिपदानां विशेषावगमार्थ दृश्यतां सवृत्तिकस्य जीवाभिगमसूत्रस्य ३७२-७३ तमे पत्रे ॥ ८. दृश्यन्तां श्रीमहावीरजैनविद्यालयप्रकाशितपण्णवणासुत्तविभाग १ ग्रन्थस्य ३८५-८६-८७ पत्राणि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy