SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २६६ १५ २० वियाहपण्णत्तिसुतं [स० ६ उ०८-९ आउयबंधे पण्णत्ते, तं जहा - जातिनामनिहत्ताउए गतिनामनिहत्ताउए ठितिनामनिहत्ताउए ओगाइणानामनिहत्ताउए पदेसनामनिहत्ताउए अणुभागनामनिहत्ताउएं। २८. एवं दंडओ जांव वेमाणियाणं । [सु. २९-३४. जातिनामनिहत्ताईं दुवालसण्हं दंडगाणं जीव - चउषीसदंडग वत्तव्वया ] २९. जीवा णं भंते! किं जातिनामनिहत्ती गतिनामनिहत्ता जावें अणुभागनामनिहत्ता ? गोतमा ! जातिनामनिहत्ता वि जाव अणुभागनामनिहत्ता वि । ३०. दंडओ जांव वेमाणियाणं । ३१. जीवा णं भंते! किं जातिनामनिहत्ताउया जाव अणुभागनामनिहत्ताउया ? गोयमा ! जातिनामनिहत्ता उया वि जाव अणुभागनाम निहत्ताउया वि । ३२. दंडओ जांव वेमाणियाणं । ३३. ऍवमेए दुवालस दंडगा भाणियव्वा – जीवा णं भंते! किं जातिनामनिहत्ता १, जातिनामनिहत्ताउया० २, जीवा णं भंते! किं जातिनामनिउत्ता ३, जातिनामनिउत्ताउया० ४, जातिगोयनिहत्ता ५, जातिगोयनिहत्ताउया ६, जातिगोत्तनिउत्ता ७, जातिगोत्तनिउत्ताउया ८, जातिणाम - गोत्तनिहत्ता ९, जातिणामगोयनिहत्ताउया १०, जातिणामगोयनिउत्ता ११, जीवा णं भंते! किं जातिनामगोतनिउत्ताउया जाव अणुभागनामगोत्तनिउत्ताउर्यां १२१ गोतमा ! जातिनामगोयनिउत्ताउया वि जाव अणुभागनामगोत्तनिउत्ताउया वि । ३४. दंडओ जांव वेमाणियाणं । १. ए । २८. दंडओ ला १ मु० ॥ २. 'जाव' पदेन नारकप्रभृतिको वैमानिकपर्यन्तो दण्डको बोध्यः ॥ ३. 'त्ता जाव मु० ॥ ४. 'जाव' पदेन ठिति - ओगाहणा-पएसपदानि 'निहत्त' पदान्तानि जीवविशेषणरूपेण योज्यानि ॥ ५. 'एवमेते दुवालस दंडग त्ति अमुना प्रकारेण द्वादश दण्डका भवन्ति । तत्र द्वावाद्यैौ दर्शितावपि संख्यापूरणार्थं पुनर्दर्शयति – जातिनामनिधत्ता इत्यादि” अवृ० ॥ ६. " वाचनान्तरे चाद्या एवाष्टौ दण्डका दृश्यन्त इति ” अषृ० ॥ (( Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy