SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २२४ वियाहपण्णत्तिसुत्तं [स०५ उ० ८९ [सु. २१-२८. जीव-चउव्वीसइदंडग-सिद्धेसु सोघचयाइचउभंगीपत्तव्यया] २१. जीवा णं भंते ! किं सोवचया, सावचया, सोवचयसावचया, निरुवचयनिरवचया ? गोयमा ! जीवा णो सोवचया, नो सावचया, णो सोवंचयसावचया, निरुवचयनिरवचया। २२. एगिंदिया ततियपदे, सेसा जीवा चउहि वि पैदेहिं भाणियव्वा । २३. सिद्धा णं भंते ! ० पुच्छा । गोयमा ! सिद्धा सोवचया, णो सावचया, णो सोवचयसावचया, निरुवचयनिरवचया । २४. जीवा णं भंते ! केवतियं कालं निरुवचयनिरवचया १ गोयमा! सव्वद्धं । २५. [१] नेरतिया णं भंते ! केवतियं कालं सोवचया ? गोयमा ! जहन्नेणं एकं समयं, उक्कोसेणं आवलियाए असंखेजइभागं । [२] केवतियं कालं सावचया १ एवं चेव । [३] केवतियं कालं सोवंचयसावचया ? एवं चेव। .. [४] केवतियं कालं निरुवचयनिरवचया ? गोयमा ! जहन्नेणं एक १५ समयं, उक्कोसेणं बारस मुहुत्ता। २६. एगिदिया सव्वे सोवचयसावचया सव्वद्धं । . .. २७. सेसा सव्वे सोवचया वि, सावचया वि, सोवचयसावचया वि, निरुवचयनिरवचया वि जहन्नेणं एंगं समयं, उक्कोसेणं आवलियाए असंखेजतिभागं अवट्ठिएहिं वकंतिकालो भाणियव्वो। . २८. [१] सिद्धा णं भंते ! केवतियं कालं सोवचया १ गोयमा ! जहन्नेणं एवं समयं, उक्कोसेणं अट्ठ समया । २० १. सोवचया सावचया, णिरुपचया णिरपचया। ला १॥ २. पदेहि वि भा' मु०॥ ३. °चया साव ला १॥ ४. एक्कं ला १-२॥ ५. “वक्कंतिकालो भाणियव्वो-विरहकालो वाच्यः" अवृ० । एतद्विषये विशेषज्ञानाय प्रज्ञापनासूत्रगतं षष्ठं व्युत्क्रान्तिपदं समवलोक्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy