SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सु० १०-२०] जीवाईसु वड्ढी-हाणी-अवट्टितत्तवत्तव्ययादि २२३ १६. [१] असुरकुमारा वि वड्डंति हायंति, जहा नेरइया। अवट्ठिता जहन्नणं एवं समयं, उक्कोसेणं अट्ठचत्तालीसं मुहुत्ता। [२] एवं दसविहा वि। १७. एगिदिया वड्दति वि, हायंति वि, अवट्ठिया वि । एतेहिं तिहि वि जहन्नेणं एकं समयं, उक्कोसेणं आवलियाए असंखेजतिभागं । १८. [१] बेइंदिया वड्डंति हायंति तहेव । अवद्विता जहन्नेणं एवं समयं, उक्कोसेणं दो अंतोमुहुत्ता। [२] एवं जाव चतुरिंदिया। १९. अवसेसा सव्वे वड्दति', हायंति तहेव । अवट्ठियाणं णाणत्तं इमं, तं जहा—सम्मुच्छिमपंचिंदियतिरिक्खजोणियाणं दो अंतोमुहुत्ता । गब्भवतियाणं १० चउव्वीस मुहुत्ता । सम्मुच्छिममणुस्साणं अट्ठचत्तालीसं मुहुत्ता। गन्भवतियमणुस्साणं चउव्वीसं मुहुत्ता। वाणमंतर-जोतिस-सोहम्मीसाणेसु अट्टचत्तालीसं मुहुत्ता। सणंकुमारे अट्ठारस रातिदियाइं चत्तालीस य मुहुत्ता । माहिंदे चउवीसं रातिदियाई, वीस य मुहुत्ता। बंभलोए पंच चत्तालीसं रातिंदियाइं । लंतए नउतिं रातिदियाइं। महासुक्के सँढे रातिदियसतं । सहस्सारे दो रातिदियसताई। आणय-पाणयाणं १५ संखेजा मासा। आरणऽच्चुयाणं संखजाई वासाइं। एवं गेवेजंगदेवाणं । विजय-वेजयंत-जयंत-अपराजियाणं असंखिज्जाई वाससहस्साई। सव्वट्ठसिद्धे य पलिओवमस्स संखेजतिभागो। एवं भाणियव्वं-वड्दति हायंति जहन्नेणं एवं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं; अवट्ठियाणं जं भणियं । २० [सु. २०. सिद्धेसु वड्ढी-अवद्वितकालमाणपरूषणा] २०. [१] सिद्धा ण भंते ! केवतियं कालं वड्दति ? गोयमा ! जहण्णेणं एकं समयं, उक्कोसेणं अट्ठ समया। [२] केवतियं कालं अवट्ठिया ? गोयमा ! जहन्नेणं एक्कं समयं, उक्कोसेणं छम्मासा। १. इकं ला २ ॥ २. जभागं ला १॥ ३. बेदिया ला १॥ ४. ति वह चेव । अव ला १॥ ५. अत्तालीसं ला १॥ ६. नउइं ला १॥ ७. सदि ला २ मु०॥ ८. पाणएसु सं° ला२॥ ९. 'जदेवा मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy