SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सु०१९-२७] लवणसमुहाईसु सूरियउदयऽत्थमणाइपरूषणा १८७ ओसप्पिणी, णेवत्थि उस्सप्पिणी समणाउसो ! १ हंता, गोयमा ! जाव समणाउसो!। २३. धाय॑तिसंडे णं भंते ! दीवे सूरिया उदीचि-पादीणमुग्गच्छ जहेव जंबुद्दीवस्स वत्तव्वता भणितो सच्चेव धायइसंडस्स वि भाणितव्वा, नवरं इमेणं अभिलावेणं सव्वे आलावगा भाणितव्वा-जता णं भंते ! धायतिसंडे दीवे दाहिणड्ढे दिवसे भवति तदा णं उत्तरड्ढे वि ? जदा णं उत्तरड्ढे वि तैदा णं धायइसंडे दीवे मंदराणं पव्वताणं पुरत्थिम-पञ्चत्थिमेणं राती भवति ? हंता, गोयाँ ! एवं जाव राती भवति । २४. जदा णं भंते ! धायइसंडे दीवे मंदराणं पव्वताणं पुरत्थिमेणं दिवसे भवति तदा णं पच्चत्थिमेण वि ? जदा णं पच्चत्थिमेण वि तदा णं धायइसंडे १० दीवे मंदराणं पव्वयाणं उत्तरदाहिणेणं राती भवति १ हंता, गोयमा ! जाव भवति । २५. एवं एतेणं अभिलावेणं नेयव्वं जाव जंदा णं भंते ! दाहिणड्ढे पढमा ओसप्पिणी तँदा णं उत्तरड्ढे, जदा णं उत्तरड्ढे तया णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरत्थिम-पच्चत्थिमेणं णेवत्थि ओसप्पिणी जाव समणाउसो! ? हंता, गोयमा ! जाव समणाउसो !। २६. जहा लवणसमुदस्स वत्तव्वता तहा कालोदस्स वि भाणितव्वा, नवरं कालोदस्स नामं भाणितव्वं । २७. अभिंतरपुक्खरद्धे णं भंते ! सूरिया उदीचि-पाईणमुग्गच्छ जहेव धायइसंडस्स वत्तव्वता तहेव अभितरपुक्खरद्धस्स वि भाणितव्वा । नवरं अभिलावो जाणेयन्वो जाव तदा णं अभितरपुक्खरद्धे मंदराणं पुरत्थिम- २० पच्चत्थिमेणं नेवत्थि ओसप्पिणी नेवत्थि उस्सप्पिणी, अवहिते णं तत्थ काले पन्नत्ते समणाउसो!। सेवं भंते ! सेवं भंते ! तिः । पंचमसतस्स पढमओ उद्देसओ ॥५.१। १. यईसंडे मु० ॥ २. °ता तहेव धा लो० ॥ ३. तता ला० ॥ ४. 'मा! जाव ला१॥ ५. उत्तरेणं दाहिणेणं मु०॥ ६. जता ला १॥ ७. तता ला १॥ ८. धातइ ला०॥ ९. उदीयिपा लों० । उदीणपा ला०॥ १०. लावो जाव जाणितब्बो ला १। लायो भाणियच्चो ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy