SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स०५ उ०१ १९. जहा अयणेणं अभिलावो तहा संवच्छरेण वि भाणियव्वो, जुएण वि, वाससतेण वि, वाससहस्सेण वि, वाससतसहस्सेण वि, पुव्वंगेण वि, पुव्वेण वि, तुडियंगेण वि, तुडिएण वि, एवं पुग्वे २, तुडिए २, अडडे २, अववे २, हुहूंए २, उप्पले २, पउमे २, नलिणे २, अत्थणिउरे २, अउए २, गउए ५ २, पउए २, चूलिया २, सीसपहेलिया २, पलिओवमेण वि, सागरोवमेण वि, भाणितव्वो। २०. जदा णं भंते ! जंबुद्दीवे दीवे दाहिणड्ढे पढमा ओसप्पिणी पडिवजति तदा णं उत्तरडूढे वि पढमा ओसप्पिणी पडिवजइ ? जता णं उत्तरंड्ढे वि पडिवज्जइ तदा णं जंबुद्दीवे दीव मंदरस्स पव्वयस्स पुरथिम-पञ्चत्थिमेणं १० णेवत्थि ओसप्पिणी णेवत्थि उस्सप्पिणी, अवहितेणं तत्थ काले पन्नते समणाउसो ! ? हंता, गोयमा ! तं चेव उच्चारेयव्वं जाव समणाउसो!। २१. जहा ओसप्पिणीए आलावओ भणितो एवं उस्सप्पिणीए वि भाणितव्यो। [सु. २२-२७. लवणसमुद्द-धायइसंड-कालोयसमुद्द-पुक्खरद्धेसु १५ सूरियउदयऽत्थमणपभिहउस्सप्पिणीपजघसाणा परूवणा] २२. लवणे णं भंते ! समुद्दे सूरिया उदीचि-पाईणमुग्गच्छ ज ञ्चेव जंबुद्दीवस्स वतव्वता भणिता स च्चेव सव्वा अपरिसेसिता लवणसमुदस्स वि भाणितव्वा, नवरं अभिलावो इँमो जाणितव्वो-'जता णं भंते ! लवणे समुद्दे दाहिणड्ढे दिवसे भवति तदा णं लवणे समुद्दे पुरत्थिम-पचत्थिमणं राती भवति ?' एतेणं अभिलावेणं नेतव्वं-जदा णं भंते ! लँवणसमुद्दे दाहिणड्ढे पढमा ओसप्पिणी पडिवजति तदा णं उत्तरेड्ढे वि पढमा ओसप्पिणी पडिवजइ ? जदा णं उत्तरड्ढे पढमा ओसप्पिणी पडिवजइ तदा णं लवणसमुद्दे पुरत्थिम-पचत्थिमेणं नेवत्थि १. हूहुय २ लों०ला०॥ २. त्यणिपुरे ला० ॥ ३. णउयते य २ पउए य २ लों० । णउते य पउए य ला० ॥ ४. °रड्ढे ओ. पडि लों० ला १॥५. उदीणपा लों० ॥ ६. अपरिसेसा ला० ॥ ७. इमो णेयव्वो ला० मु० ॥ ८. यदा णं ला० । जदा णं ला १॥ ९. °ति तं चेव जाव तदा णं ला१ मु० ॥ १०. लवणे स° ला०॥ ११. 'रड्ढे ओसप्पिणी पढमा? जता णं सा पढमा पडि० तदा णं लवण° लों० । रड्ढे ओसप्पिणी पढमा? जया णं ओ० पढमा पडि० तदा णं लवण ला१॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy