SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सु० १९.-२२] . खंदयकयं भगवओ महावीरस्स बंदणाइ [२] तए णं से खंदए कच्चायणसगोते भगवं गोयमं एवं वयासी-से केस णं गोयमा! तेहारूवे नाणी वा तवस्सी वा जेणं तव एस अट्ठ मम ताव रहस्सकडे हव्वमक्खाए, जओ णं तुमं जाणसि १। तए ण से भगवं गोयमे खंदयं कच्चायणसगोतं एवं बयासी-एवं खलु खंदया! मैम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे उप्पन्नणाण-दंसणधरे अरहा जिणे केवली तीय-पच्चुप्पन्नमणागयवियाणए सव्वण्णू सव्वदरिसी जेणं ममं एस अढे तव ताव रहस्सकडे हव्वमक्खाए, जओ णं अहं जाणामि खंदया !। [३] तए णं से खंदए कच्चायणसगोते भगवं गोयमं एवं वयासीगच्छामो णं गोयमा ! तव धम्मायरियं धम्मोवदेसयं समणं भगवं महावीरं वंदामो णमंसामो जाव पज्जुवासामो। अहासुहं देवाणुप्पिया! मा पडिबंधं०। १० [४] तए णं से भगवं गोयमे खंदएणं कच्चायणसगोत्तेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेवँ पहारेत्थ गमणयाए । २१. तेणं कालेणं २ समणे भगवं महावीरे विर्यंडभोई याऽवि होत्था । तए णं समणस्स भगवओ महावीरस्स वियडभोगिस्स सरीरयं ओरालं सिंगारं कल्लाणं सिवं धणं मंगलं संस्सिरीयं अणलंकियविभसियं लक्खण-वंजणगुणोववेयं .१५ सिरीए अतीव २ उवसोभेमाणं चिट्ठइ । २२. तए णं से खंदए कच्चायणसगोते समणस्स भगवओ महावीरस्स वियडभोगिस्स सरीरयं ओरालं जाव अतीव २ उवसोभेमाणं पासइ, २ ता १. तधारूवे लों०॥ २. णं भ° लों० ला०॥ ३. ममं लो० ॥ ४. गयाणं विया ला०॥ ५. मम लों ॥ ६. णं भ° ला० ॥ ७. व पाहारे लों॥ ८ वियहाभोती जे. लो। वियडभोती ला०। अत्र वृत्तिकारा मूलपाठे ‘वियभोइ' त्ति पाठं स्वीकुर्वन्ति। “व्यावृत्ते व्यावृत्ते सूर्ये भुङ्क्ते इत्येवंशीलः व्यावृत्तभोजी प्रतिदिनभोजी इत्यर्थः" इत्येवं च तस्य पाठस्य व्याख्या कुर्वन्ति । अस्माभिस्तु उभयत्र ‘वियडभोई' तथा 'वियडभोगिस्स' इत्येवं पाठः स्वीकृतः, आचारागसूत्रे नवमे उपधानश्रुताध्ययने भगवतश्चरितवर्णने एव अष्टादशगाथायां "जं किंचि पावगं भगवं तं अकुवं वियर्ड भुंजित्था" इत्येवंविधानात् तथा उत्तराध्ययनसूत्रे मुनिचर्यायाम् द्वितीये उपसर्गाख्ये अध्ययने चतुर्थगाथायाम् “वियडस्सेसणं चरे' इत्येवं सुस्पष्टविधानाच्च तथा अस्मदीय ला०-ला ३ प्रत्योः एतादृशस्य पाठस्य सुस्पष्टतया समुपलम्भाच्च । अन्यच्च समवायाने एकादशसमवाये ‘वियडभोई' पदमस्ति, तत्र 'प्रकाशभोजी', इति व्याख्याऽस्ति ॥ ९. वियट्टाभोगिस्स जे० लों०॥ १०. 'सस्सिरीयं' इति जे. लों प्रत्योर्न वर्तते, नापि वृत्तौ ॥ ११. वियद्याभोगिस्स जे० लों० । वियडभोतिस्स ला० ला ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy