SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुच [स०२ उ०१ [२] कं भंते ! १ खंदयं नाम । [३] से काहे वा १ किह वा ? केवच्चिरेण वा? एवं खलु गोयमा ! तेणं कालेणं २ सावत्थी नाम नगरी होत्था। वण्णओ। तत्थ णं सावत्थीए नगरीए गद्दभालस्स अंतेवासी खंदए णामं कच्चायणसगोत्ते परिव्वायए परिवसइ, तं चेव जाव जेणेव ममं 'अंतिए तेणेव पहारेत्थ गमणाए। से य अदूराइते बहुसंपत्ते अद्धाणपडिवन्ने अंतरापहे वट्टइ ।अज्जेव णं दच्छिसि गोयमा!। . [४] ‘भंते!' त्ति भगवं गोयमे समणं भगवं वंदइ नमसइ, २ एवं वदासी-पहू णं भंते ! खंदए कच्चायणसगोत्ते देवाणुप्पियाणं अंतिए मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइत्तए १ हंता, पभू । १९. जावं च णं समणे भगवं महावीरे भगवओ गोयमस्स एयम परिकहेइ तावं च से खंदए कचायणसगोते तं देसं हव्वमागते । [सु. २०-२२ खंदय-गोयमपण्हुत्तरे भगवओ महाषीरस्स परिचओ, - खंदयकयं महावीरस्स बंदणाइ] २०. [१] तए णं भगवं गोयमे खंदयं कच्चायणसगोत्तं अदूरआगयं १५ जाणित्ता खिप्पामेव अब्भुट्टेति, खिप्पामेव पच्चुवगच्छइ, २ जेणेव खंदए कच्चायण सगोत्ते तेणेव उवागच्छइ, २ ता खंदयं कच्चायणसगोत्तं एवं वयासी'हे खंदया!, सागयं खंदया!, सुसागयं खंदया!, अणुरागयं खंदया !, सागयमणुरागयं खंदया!। से नूणं तुमं खंदया! सावत्थीए नयरीए पिंगलएणं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए 'मागहा! किं सअंते लोगे २० अणंते लोगे? एवं तं चेव' जेणेव इहं तेणेव हव्वमागए। से नूणं खंदया! अंत्थे समत्थे ? हंता, अस्थि । १. अतिए खंदए ते ला०॥२. पाहारस्थ लो०॥ ३. रायिते लों॥४. गं पेच्छसि लों० । णं दच्छसि ला० ॥ ५. मुंडिए भ° लों॥ ६. वेसालिसा लों० ला०॥ ७. किं साते लोके एवं तं चेव लों॥ ८. लोके ला०॥ ९. भट्टे सम?? लों० ला. अवृपा० । "मूलपाठगतस्य 'अत्थे समत्थे' इति पदस्थ' 'अस्ति एष अर्थः' इत्यर्थः अर्थात् अस्मिन् पाठे पदत्रयम्, मकारश्च आर्षत्वात् आगमिकः । 'अढे समढे' इति पाठान्तरे 'अर्थः समर्थः?' इत्येवं पदद्वयम् , काक्वा च प्रश्नानयनम्। समर्थः-संगतः" इति वृत्तिव्याख्यातात्पर्यम्-सम्पा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy