SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ મંદિર પ્રવેશ અને શાસે यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।। हित्वाची भजते मोढयाद् भस्मन्येव जुहोति सः ॥ द्विषतः परकाये मां मानिनो भिन्नदर्शिनः । भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति ।। अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानधे । नैव तुष्येऽचितोऽर्चायां भूतप्रामावमानिनः ॥ अथ मा सर्वभूतेषु भूतात्मानं कृतालयम् । अर्हयेद्दानमानाभ्यां मैयाऽभिन्नन चक्षुषा ॥ भा. ३, २९; २१-४, २७. १७. एतावान्हि प्रभोरों यद्दीनपरिपालनम् । प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभंगुरैः ।। पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः । प्रीते हरौ भगवति प्रीयेऽहं सचराचरः । तस्मादिदं गरं भुले प्रजाना स्वस्तिरस्तु मे ॥ . . . तस्यापि दर्शयामास स्ववीर्य जलकल्मषः । यच्चकार गले नीलं तच्च साधोविभूषणम् ॥ तप्यन्ते लोकतापेन साधवः प्रायशो जनाः । परमाराधनं तद्धि पुरुषस्याखिलात्मनः ॥ भा. ८; ७; ३८-४०, ४३-४. १८. न त्वहं कामये राज्यं न स्वर्ग नापुनर्भवम् । कामये दुःखतप्तानां प्राणिनामातिनाशनम् ॥ १८. अहो एषां वरं जन्म सर्वप्राण्युपजीवनम् । एतावज्जन्मसाफल्यं देहिनामिह देहिषु । . . .. प्राणैरधिया वाचा श्रेय एवाचरेत्सदा ॥ - भा. १०; २२; ३३, ३५. २०. आश्वाद्यान्तेवसायिभ्यः कामान् संविभजेद्यथा। भा.७; १४; ११. २१. स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् । भा. ११; ५; ४. २२. सर्वभूतेषु यः पश्येद् भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy