________________
મંદિર પ્રવેશ અને શાસે यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।। हित्वाची भजते मोढयाद् भस्मन्येव जुहोति सः ॥ द्विषतः परकाये मां मानिनो भिन्नदर्शिनः । भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति ।। अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानधे । नैव तुष्येऽचितोऽर्चायां भूतप्रामावमानिनः ॥ अथ मा सर्वभूतेषु भूतात्मानं कृतालयम् । अर्हयेद्दानमानाभ्यां मैयाऽभिन्नन चक्षुषा ॥
भा. ३, २९; २१-४, २७. १७. एतावान्हि प्रभोरों यद्दीनपरिपालनम् ।
प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभंगुरैः ।। पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः । प्रीते हरौ भगवति प्रीयेऽहं सचराचरः । तस्मादिदं गरं भुले प्रजाना स्वस्तिरस्तु मे ॥ . . . तस्यापि दर्शयामास स्ववीर्य जलकल्मषः । यच्चकार गले नीलं तच्च साधोविभूषणम् ॥ तप्यन्ते लोकतापेन साधवः प्रायशो जनाः । परमाराधनं तद्धि पुरुषस्याखिलात्मनः ॥
भा. ८; ७; ३८-४०, ४३-४. १८. न त्वहं कामये राज्यं न स्वर्ग नापुनर्भवम् ।
कामये दुःखतप्तानां प्राणिनामातिनाशनम् ॥ १८. अहो एषां वरं जन्म सर्वप्राण्युपजीवनम् ।
एतावज्जन्मसाफल्यं देहिनामिह देहिषु । . . .. प्राणैरधिया वाचा श्रेय एवाचरेत्सदा ॥ -
भा. १०; २२; ३३, ३५. २०. आश्वाद्यान्तेवसायिभ्यः कामान् संविभजेद्यथा। भा.७; १४; ११. २१. स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् । भा. ११; ५; ४. २२. सर्वभूतेषु यः पश्येद् भगवद्भावमात्मनः ।
भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com