SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ મદિરપ્રવેશ અને શાસ્ત્રો स तु द्रोणस्य शिरसा पादौ गृह्य परंतपः । . . . पूजयित्वा ततो द्रोणं विधिवत्स निषादजः ॥ . . . छित्वाऽविचार्य तं प्रादाद्रोणायांगुष्ठमात्मनः ॥ 1, १३२; 31, 33, ५३, ५८. २१. अनन्तरं द्विजातिभ्यः क्षत्रिया जहिरे वसु । तथा विट्यद्रसंघाश्च तथान्ये म्लेच्छजातयः ॥ आश्वमेधिक. ८९; २६. २१क. यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः । शकास्तुषाराः कङ्काश्च पल्लवाश्चान्ध्रमद्रकाः । पौण्ड्राः पुलिन्दा रमठाः काम्बोजाश्चैव सर्वशः ॥ शान्ति. ६५; १३-४. ( यवन, dि , गान्धार, यान, शर, २, श, तुषार, , ५३१, मान्न, मद्र, पौ९, Yसिन्ह, २४, अने अभ्यास.) . २१ख. तं प्रजासु विधर्माण रागद्वेषवशानुगम् । मन्त्रभूतैः कुशजघ्नुर्वषयो ब्रह्मवादिनः ॥ ममन्थुर्दक्षिणं चोरुमृषयस्तस्य मन्त्रतः । ततोऽस्य विकृतो जज्ञे हस्वाङ्गः पुरुषो भुवि ।। दग्धस्थूणाप्रतीकाशो ,रक्ताक्षः कृष्णमूर्धजः । विषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः ॥ तस्मानिषादाः संभूताः क्रूराः शैलवनाश्रयाः । ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः ॥ शान्ति. ५९; ९४-७. २२. पिनाकपाणिभंगवान्सर्वपापहरो हरः । कैरातं वेषमास्थाय काञ्चनद्रुमसंनिभम् ॥ विभ्राजमानो विपुलो गिरिमरुरिवापरः । . . . देव्या सहोमया श्रीमान्समानव्रतवेषया ॥ वन. ३९, १-३. २३. स तथा समयं कृत्वा तेन रूपेण वासवः । उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy