SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ४ મંદિર પ્રવેશ અને શાસ્ત્રો वयं प्रेष्या भवान्भर्ता साधु राज्यं प्रशाधि नः । । भक्ष्यं भोज्यं च पेयं च लेह्य चैतदुपस्थिम् ॥ वा. रा. अयोध्या. ५०; ३३, ३५-१ भर्ता चैव सखा चैव रामो दाशरथिर्मम । मेनन, ८४; ६ न हि रामात्प्रियतरो ममास्ति भुवि कश्चन ।। मेनन, ८९; ५. ११क. गुहेन साधं तत्रैव स्थितोऽस्मि दिवसान्बहून् । आशया यदि मां राम पुनः शब्दापयेदिति ॥ वा. रा. अयोध्या. ५९; ३. ११ख. दिष्टया सोऽयं महाबाहुरञ्जनानन्दवर्धनः । उत्तररामचरित . ११ ग. मा निषाद प्रतिष्ठा त्वमगमः शाश्वतीः समाः । यत्रोञ्चमिथुनादेकमवधीः काममोहितम् ॥ वा. रा. बाल. ५; १५. ११५. सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । शुराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥ वा. रा. अरण्य. १२. म. भा. आदि. ८१. १३. साब्रवीद्दाशकन्यास्मि धर्मार्थ वाहये तरिम् ।। असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया । सत्यवत्या भृशं चार्थी स आसीदृषिसत्तमः ॥ आदि. १००; ४८, ८१. १४. कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः ।। आदि. १०५; १४. १५. धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः । स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः । धृतराष्ट्रस्य वै भ्राता पाण्डोश्चैव महात्मनः ॥ आदि. १०६; २७-८. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy