SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ મંદિર પ્રવેશ અને શા २१. तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे उत्कर्ष चापकर्ष च मनुष्येष्विह जन्मतः ॥ शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः । वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥ मनु. १०, ४२-३. पापयोनिं समापन्नाश्चाण्डाला मूकचूचुकाः । वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् ॥ आश्वमेधिकपर्व १४, ३०. (પાપયોનિમાં જન્મેલા ચાંડાલ, મૂક, ચૂચક વગેરે એક પછી એક sat वर्षभनय छ.) આં વિષચના વધુ સવિસ્તર વિવેચન માટે જુઓ રાધાકૃષ્ણનઃ “હિંદુ धम',. ७१-८, राधाजन : 'वनी विचारधारा', पृ. १४-५ आये: मेलन, पृ. ९१-८. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy