SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ મદિરપ્રવેશ અને શાસે ५. न जात्या ब्राह्मणश्चात्र क्षत्रियो वैश्य एव वा । न शूद्रो न च वै म्लेच्छो भेदिता गुणकर्मभिः ॥ . शुक्रनीति १; ३८. १. नाभागस्य चे पुत्रौ द्वौ वैश्यो ब्राह्मणतां गतौ । - अग्निपुराण ' . ७. शूद्रोऽपि शीलसंपन्नो ब्राह्मणादधिको भवेत् । ब्राह्मणो विगताचारः शूद्राद्धीनतरो भवेत् ॥ भ. पु. १, ४४; ३१. ८. जातो व्यासस्तु कैवाः श्वपाक्यास्तु पराशरः । शुक्याः शुकः कणादाख्यस्तथोलूक्याः सुतोऽभवत् ॥ हरिणीगर्भसंभूत ऋष्यशृंगो महामुनिः । तपसा ब्राह्मणो जातः संस्कारास्तत्र कारणम् ॥ गणिकागर्भसंभूतो वसिष्ठश्च महामुनिः । तपसा ब्राह्मणो जातः संस्कारास्तेन कारणम् ॥ ___ भ. पु. १; ४२, २२, २६, २९. १. विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तमित्युत । वीतहव्यश्च नृपतिः श्रुतो मे विनतां गतः ॥ अनु. ३०; २, ३. .१०. प्राणांस्त्यक्स्वा मतङ्गोऽपि संप्राप्तः स्थानमुत्तमम् । अनु. २९; २६. ११. स्वस्थानात्स परिभ्रष्टो वर्णसंकरतां गतः । ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ॥ अनु. १४३, १४. १२. द्वादशाहमनमिः सन् द्विजः शूद्रत्वमाप्नुयात् । दे. भा. ११, ३, ९. १३. अनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ लम्वाश्वलायनस्मृति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy