SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ શૂદ્રના અધિકાર १२. आधावेति शूद्रस्य मस्तु शुद्रस्येति सोमे पयोत्रतस्थाने । का. श्री. सु. १, ४, ५ नी टीका. १३. पञ्चयज्ञविधानं तु शूद्रस्यापि विधीयते । तस्य प्रोक्तो नमस्कारः कुर्वन्नित्यं न हीयते ॥ -- १४. आले : सेनन, पृ. १५५. १५. छ. ४; २; ३. १९. छां. ४; ४. १७. ऐ. ब्रा. सायणभाष्य उपोद्घात. १८. छागलेय उपनिषद. ऐ. बा. ६; ५. ब्र. सु. १ ३; ३४. १७. तांडयमहाब्राह्मण १४; ६; ६. २०. गणिकागर्भसंभूतो वसिष्ठश्च महामुनिः । ૧૯ लघुविष्णु. ५; ९. तपसा ब्राह्मणो जातः संस्कारास्तत्र कारणम् ॥ जातो व्यासस्तु कैवर्त्याः श्वपाक्यास्तु पराशरः । बहवोऽन्येऽपि विप्रत्वं प्राप्ता ये पूर्वमद्विजाः ॥ २१. अक्षमाला वसिष्ठेन संयुक्ताधमयोनिजा । शार्ङ्ग मन्दपालेन जगामाभ्यर्हणीयताम् ॥ एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रस्तयः । उत्कर्ष योषितः प्राप्ताः स्वैः स्वैः भर्तृगुणैः शुभैः ॥ मनु. ९; २३ - ४. ટીકાકાર રાધવાનદે લખ્યું છે કે વસિષ્ઠ ચાંડાલીને પરણ્યા હતા. वसिष्ठश्चाण्डालीमुपयेमे । Shree Sudharmaswami Gyanbhandar-Umara, Surat २२. धुर्ये : 'अस्ट अँड रेस इन इडिया', ५. प८-८. २३. योजन, पृ. ७१. वणी लुखो राधाट्टष्णुन: 'बिहु धर्म', ५. १३०-१. २४. टी. आर. वेंउटराम शास्त्री : 'धी स्यरस हेरीटेन भई इंडिया', वो १भांना स्मृतिमा विषेने से. २५. तस्माच्छूद्रः पाकयज्ञैर्यजेतावतवान्स्वयम् । पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् ॥ www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy