________________
વલભાચાર્ય
१४१ प्रकाश - भागवतार्थस्तु न तानपेक्षते नित्यत्वात् सर्वाधिकारत्वात् सुलभत्वाच्येत्याह । १०. ब्रह्मसंबन्धकरणात् सर्वेषां जीवदेहयोः ।
सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ सहजा देशकालोत्था लोकवेदनिरूपिताः । .. संयोगजाः स्पर्शजाश्च न मन्तव्याः कथंचन ॥
सिद्धान्तरहस्य २, ३. ११. पूजायामभिषेकाद्यर्थ मन्त्रादिसंस्कृतजलेष्वसंस्कृतजलादिसंयोगे संयोगजो दोषो भवति । तथैवासादितपात्रादिपदार्थानां पुष्पगन्धादीनां तेषां स्त्रीश्चद्रादिस्पर्शेऽपि स्पर्शदोषो भवति । चकारादन्येऽपि नैवेद्यादिष्वप्यागन्तुका दृष्टयादिदोषा उक्ताः । एवं पूजामागीयान्दोषानन्द्य भक्तिमार्गे तेषां निराकरणमाहुः, न मन्तव्याः कथंचनेति । ते दोषा भक्तिमार्गे न मन्तव्याः, न गण्याः । यद्यपि 'न मन्तब्या' इत्येतावतापि निराकरणसिद्धावपि पुनः कथंचनेति पूजामार्गायोक्तदोषाणां भक्तिमार्गे संभावनापि नास्तीत्यर्थः । दोषसंभावनाया अप्यभावे ब्रह्मसंबन्धकरणादित्यसाधारणो हेतुः. पूर्वमुक्त एव। . . . इत्यादिवचनतो भक्तिमार्गः स्वत एव सर्वदोषनिवर्तकः । - वलभकृतविति. .
१२. भगवति स हरावनन्यचेता भृशमलिनोऽपि विराजते मनुष्यः । १३. सहजाः शुदत्वकिरातादयः । १४. देहेन सह जायन्ते जीवेनापि तथा पुनः ।।
ते हि शूद्रत्वसंसारित्वादयः सहजा मताः ॥ ६६. नैरन्तर्येण संवासशयनासनभोजनः । म्लेच्छदादिसंयोगस्तज्जाः संयोगजाः स्मृताः ॥ ८० • स्पर्शजाः स्पर्शमात्रेण प्रायश्चित्तं विधीयते ।
यत्र चाण्डालपतितादीनां ते ताशा मताः ॥ ८१ एतादृशस्य योगस्य सकृत्करणमात्रतः । अयोग्यानां च योग्यानां सर्वेषामधिकारिणाम् ॥ ४२ स्त्रीशूद्रद्विजबन्धूनां ब्राह्मणादेरपि स्वतः ।
शानाशानविभेदेन हीनमध्यमकारिणाम् ॥ ४३ भ-१०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com