SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Jos મહિરલેસ અને શાશે शङ्खचक्रगदाधारा शातव्या नगनन्दिनि ॥ प. पु. ६; ८३; ३.२, ३४. goamisपि चतुर्दश्यां दीपं दत्त्वा शिवालये । स्कं. पु. २; ४. १७. द्विजैन सहितो देवि दृष्ट्वा लिङ्गं सनातनम् ! तत्क्षणाद्दिव्यदेहस्तु तस्मिलिने लयं गतः ॥ ૧૯: स्कं. पु. ५; २; २५. २०. अमात्यो राजपत्नी च करम्भस्तन्तुवायकः । राजा विश्व पञ्चै २१. मिथिलायां वरारोहे सदा पर्वणि पर्वणि । - #1 प. पु. ५: १८-२२. अभि - परिचरन्नित्यं वदन् सत्यं सुभाषितम् ॥| व. पु. ८. २२. करोतु जाह्नवीतोये स्नानं श्रद्धासमन्वितः । 1* - पश्चात्पश्यतु तल्लिन हाटकेश्वरसंज्ञितम् ॥ भविष्यति ततः शुद्धश्चण्डालत्वविवर्जितः । स्नातमात्रोऽथ राजासी हाटकेश्वरदर्शनात् । चण्डालत्वेन निर्मुक्तो ॥ स्कं. पु. ६; ९. २३. तुलसीं मस्तकें तस्य धारयामास वैष्णवः । शिला हृदि महाविष्णोर्धृत्वा प्राह स वैष्णवः ॥ 5 प. पु. ५, २०; ६९ २४. अशुचिर्वा दुराचारी सत्यशौचविवर्जितः । ग्राख्यामशिवं पृष्ट्वा स एव शुचिर्भवेत् ॥ सारसंग्रह २५. सर्ववर्णेस्तु संपूज्याः प्रतिमाः सर्वदेवताः । धर्माब्धिसार २९. पाठ: खेन, ५. १५२. २७. प्रासाददेवहर्म्याणां चण्डालपतितादिषु । अन्तः प्रविष्टेषु तथा शुद्धिः स्यात्केन कर्मणा । गोभिः संक्रमणं कृत्वा गोमूत्रेणैव लेपयेत् ॥ पुण्याहं वाचयित्वा तु तत्तोयैर्दर्भसंयुतैः । संप्रोक्ष्य सर्वतः पश्चादेवं समभिषेचयेत् । श्रीसूक्तेन तदा दिव्यैर्दद्यान्नीराजनं द्विजः ॥ वृ. हा. ९९ ४०८. २८. अवैष्णवस्पर्शनेऽपि एवं कुर्वीत वैष्णवः । वृ. हा. ९, ४१३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy