________________
२०
दामोदरगुप्तविरचितं
कीहक त्वं न(ल?)यमार्गे धेनुकरचिते च तालके कीहक् ।' प्रेक्षणकादावेवं पृच्छति नृत्योपदेशकं यत्नात् ।। ८३ ॥ सुमनोमालां कण्ठात् सादरचेता ददाति नर्तक्यै । अपनीय सताम्बूलामनवसरे साधुवादं च ॥ ८४ ॥ 'भुजवलनगात्रसंस्थितिलालित्योद्वहनपार्शवलितानि ।
अनयैव निर्मितानि स्थानकशुद्धिश्च चातुरस्यं च ॥ ८५॥ स्वयंभुवा । शेषः प्रस्तारतन्त्रेण कोहलः कथयिष्यति ॥” इति भारतीयनाट्यशास्त्रे (३७।१८)] ॥ ८२ ॥ बन्धादिविशेषस्य धेनुकसंज्ञा । प्रेङ्खणकम् उपरूपकविशेषः, “ गांवमर्शरहितं " इत्यादि तल्लक्षणं साहित्यदर्पणे । [अत्र तालकपदसनिधानेन ‘नय ' स्थाने ' लय । इति पाठ उचितः स्यात् “नत्तं ताललयाश्रयम् " इति दशरूपकोक्तेः । लयश्च नत्यगीतवाद्यानां साम्यम् ; यद्वा " तालान्तरालवर्ती यः कालोऽसौ लय ईरितः।" इति, " तालकालान्तरस्थायी द्रुतमध्यविलम्बितः। विधा लय इति प्रोक्तो बदरामलबिल्ववत् ॥” इति च लक्षितः, चञ्चत्पुटचाचपुटादिभेदवान् ॥ ताल एव तालकः, स तु नर्तनगलवादनक्रियाणां कालेन मानम् । धेनुकरचितः धेनुकनाम्ना केनचित् वाग्गेयकारेण कल्पितः, यथा सङ्गीतरत्नावलिका सोमकीर्तिनामा, संगीतरत्नाकरकारेण निःशङ्कलीलश्च कल्पितः, तथा ॥ प्रेवणकशब्दो यद्यपि उपरूपकविशेष रूढः तथापि नृत्ये तस्याप्रस्तुतत्वात् यौगिकोऽर्थोऽत्र ग्राह्यः, स च प्रपूर्वक-इखिधातोः प्रकर्षण चलनार्थकात् नृत्यं इति । 'नयमार्गे' इति पाठे ' नृत्यस्य ' इति पदं अध्याहृत्य तस्य नीतौ अभिनये इत्यर्थः । कीदृक् कीदृशं ते प्रावीण्यं इत्यर्थः । ] ॥ ८३ ॥ अपनीय अपवार्य । अनवसरे गुरुजनादिसमक्षतायां लज्जादिना दातुमयोग्ये समये । साधुवादः प्रशंसा ॥ [ यद्वा कण्ठादपनीय स्वकण्ठादुत्तार्य । अनवसरे प्रशंसोचितकालमुलंघ्य यत्रकुत्रापि । अनेन तस्य संगीतशास्त्राज्ञानं ध्वन्यते ॥ ] ॥ ८४ ॥ तमेव भुजइत्यादिद्वाभ्यां दर्शयति । [ भुजवलनं नृत्ते हस्तयोः प्रकारविशेषैः चालनम् । तच्च सप्ततिविधं संगीतरत्नाकरे प्रोक्तम् ।] ' भुजपतनं [इति पाठे ] नृत्यपूर्वावस्थासु कटिभागतो बाह्रोः स्खलनं, भावाभिव्यञ्जकतया चालनं च । गात्रसंस्थितिः सामग्र्यवधानार्थमङ्गलतिकायाः सरलमव
८३. कीदृक्षो (का) ईदृक्षे (कापा) कीदगियं लयमागे धवलकरचिते च भाणके कीहक् । प्रेक्षणकादा (युग्मम् ) (प)। तानके ( गो २. कापा) ८५. भुजपतन (गो) पतनमात्र (का)। अनचैव (प)। चातुरस्यं ( प. कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com