SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ १६ एवं दूतीवचन समाप्तौ केनचित्स्त्र प्रस्तावात्पठिताया: परस्परसंजातगाढप्रेम्णो: यूनोः कालात्ययो विघ्नकरः " इवि तात्पर्यकाया आर्यायाः समरभटेन श्रवणम्, मञ्जरीदूतीकृत प्रार्थना नुमोदनं च ततो गृहं गत्वा प्रतिनिवृत्ताया मञ्जरीसमेताया दूत्याः समरभटनिकटागमनं तथा मञ्जरीं तत्र स्थापयित्वा "विजनस्थितमिथुन संनिधौ "" इत्युक्त्वा प्रतिनि परेण न स्थातव्यम् वर्तनं च ततः समरभटमञ्जर्योः सुरतवर्णनम् एवं सा मञ्जरी राजपुत्रं समरभयं नानासुरतविलासैराराध्य तमपहृतसर्वस्वं चर्मास्थिशेषं च विधाय अल्पेनैव कालेन मुमोच इति मञ्जर्याख्यानोपसंहारो विकरालाकृतः " इत्थं मदुपदिष्टमार्गेण काभिजनेभ्यो धनं प्राप्य महतीं समृद्धिमेष्यसि ” इत्युक्त्वा विकरा - लया मालतीं प्रति कृतस्योपदेशस्य समाप्तिः एवं विकरालोपदेशश्रवणेन गतमोहाया मालत्याः तत्पादवन्दनानन्तरं स्वगृहं प्रति गमनम् काव्यश्रवणफल निरूपणपूर्वकं काव्यकर्तृदामोदर कविकृतः काव्योपसंहारः ... ... विषयानुक्रमणी । ... ... ... ... Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... ... ... ... ... १०४२ - १०४५ ४३५-४३६ १०५६ १०४६ - १०५२४३६-४३८ १०५३ - १०५५ ४३९-४४१ १०५७ ... १०५८ आर्याङ्काः पृष्ठाङ्काः १०५९ ४४२ ४४४ ૪૪૪ ४४५ www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy