SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ कुटनीमतम्। काव्यमिदं यः शृणुते सम्यक् काव्यार्थपालनेनासौ । नो वश्चयते कदाचिद्विटवेश्याधूर्तकुट्टनीभिरिति ॥ १०५९ ॥ इति श्रीकाश्मीरमहामण्डलमहीमण्डनराजजयापीडमन्त्रिप्रवर. दामोदरगुप्तकविविरचितं कुट्टनीमतं समाप्तम् ।। कृत्वा, स्वं स्वकीय, धाम गृहं, जगाम ||१०५८॥ एवं कुट्टनीमताख्यं काव्यं समाप्य, तत्करणे स्वप्रवृत्तेः उचितविषयतां, तत्र पाठकप्रवृत्तये प्ररोचना, काव्यप्रयोजनानुसारेण श्रेयस्करत्वं च ध्वनयन् अस्य फलश्रुतिं प्रशस्ति वा कविरेवाह काव्यमिति । इदं वेश्या. धर्मप्रकाशकं, काव्यं कुट्टनीमताख्यं "लोकोत्तरवर्णनानिपुणस्य कवेः सरसशब्दसंघटनात्मकं यत् कर्म तत् काव्यं ( सा.चिं.), यच्च विवक्षितवाच्याद्यनेकविधं रसमेवोपकरोतीति रसधर्मिणो व्यंजकं, तत्, यः सम्यक् बाढं दृढं, शृणुते श्रवणद्वारा अर्थतोऽवधारयते सावधानं उपदेशग्रहणं कुरुते इत्यर्थः, असौ पुरुषः, अस्य काव्यस्य अर्थस्य जातावेकवचनं प्रतिपादितानां विषयविशेषाणां इत्यर्थः, प्रतिपालनेन मतेः अविपर्यासपूर्वकं स्वाचारगोचरीकरणेन, कदाचित् कस्मिंश्चिदपि समये, विटा:--वेश्यानागरकयोः परस्परं संदेशं विटति कथयतीति विटः, कामिनः समीपे विटति वदति स्तौति तस्यास्तस्याः असत: सतश्च गुणानिति वा विटः, ते-"भक्षितनिजबहुविभवाः परविभवक्षपणदीक्षिताः पश्चात् । अनिशं वेश्यावेशस्तुतिमुखरमुखा विटाश्चिन्त्याः ॥” ( ९/३९) इति कलाविलासे क्षेमेन्द्रेण वर्णिताः, यद्वा " संभोगहीनसंपद्विटस्तु धूर्तः कलैकदेशज्ञः । वेशोपचारकुशलो वाग्मी मधुरोऽय बहुमतो गोष्ठयाम् ॥" (३।४१) इति साहित्यदर्पणे लक्षिताः । (संभोगहीना अपकृष्टा । वेशः वेश्यागृहम् । गोष्ठी गावः बहुविधाः वाच: तिष्ठति अत्र इति गोष्ठी सभा।) तथा वेश्या:-वेश्यावाट: वेशः, तत्र या स्त्री सा वेश्या, यद्वा वेशमर्हति, वेशेन दीव्यति व्यवहरति, वेशेन पण्ययोगेन जीवतीति वा वेश्या, “ सामान्या वनिता वेश्या सा वित्तं परमिच्छति । निर्गुणेऽपि न विद्वेषो न रागोऽस्या गुणिन्यपि ॥ (६२). धनार्थ कृत्रिमै वैाम्यं व्यामोहयन्ति ताः ॥ (६५)। लिंगी प्रच्छन्नकामश्च नरंमन्यश्च घण्ढकः । सुखप्राप्तधनो मूर्खः पितृवित्तेन गर्वितः ॥ (६६ ।) इत्यादि प्रथमं ज्ञात्वा सम्यक्कर्षति तद्धनम् । अपूर्वा इव मुंचन्ति तस्मादेता विषोपमाः ॥ (६७ ।)" इति शृंगारतिलके प्रथमपरिच्छेदे वर्णिताः, (अपूर्वाः अपरिचिताः।); तथा " तात्रपि वेशयोषाः कुटिलतराः कूटरागहृतलोकाः । कपटचरितेन यासां वैश्रवणः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy