SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं आस्ते लिखितो ग्रामो गृहाण तं सत्मदेशबहुभूमिम् । वासय तत्रावासं भवसि ततष्ठकुरो दिवसः ।। ९३१॥ 'कृतजीवनसंस्थो हि त्वमपि किमर्थं करोषि विज्ञप्तिम् । अर्पय वा यदि नेच्छसि कुरु स्थिति हस्तदानेन ॥९३२॥ वाहनेत्यादिविशिष्टानां मादृशां मत्सदृशानां पुरुषाणां, मतयः धियः, न प्रविशति मादृशाः नाट्यतत्त्वं अवधारयितुं अशक्ताः इति विनयगर्भा उक्तिः । वाहनेति हेतुगर्भ विशेषणं, वाहनानि वाह्यते अनेन इति वाहनं अश्वहस्त्यादि तानि, यानानि याति अनेन इति यानं रथशिबिकादि तानि, पदातयः पादस्था एव योद्धार: 'पाला' 'सिपाही' इति वा भाषायां ख्याताः, पदाति:-पादाभ्यामेव अतति गच्छति इत्यर्थे, अतते. "पादे च"(उणा० ४।१३२) इति इणप्रत्यये वृद्धौ “पादस्य पदाज्यातिगोपहतेषु।" (पा.६।३।५२) इति पादस्य पद्भावे योगरूढोऽयम् । ग्रामाः खेटकाः, ग्रामश्च-" भवेत्क्रोशात्मको ग्रामो रूप्यकर्षसहस्रकः । " इति लक्षितः (शुक्रनीतौ १११९३ ), (क्रोशमानं तु मतभेदैः भिन्नं तत्रैव द्रष्टव्यं,) तानि आदौ येषां, तादृशेषु कार्येषु दत्तं हृदयं व्यापृतं मनो येषां तादृशानाम् । तथाहि राज्ञा आवश्यकैः ग्रामादिसाधनावेक्षणादिविषयान्तरेः प्रस्तचित्तत्वात् संगीतादिललितकलाविज्ञानं न सम्यक् प्राप्यते, अतोऽहं अस्य नाट्यप्रयोगस्य गुणान् यथार्थतया ग्रहीतुं वक्तुं तदनुरूपं पारितोषिकं च निर्धार्य दातुं अशक्तः इति भावः ॥ ९३० ॥ राजधर्मत्वात् संतोषप्रकाशाय दानेन तं संमानयति आस्ते इति । अस्मिन् लेख्यपत्रे तुभ्यं दातव्यत्वेन, ग्राम:, लिखित: लेखेन निर्दिष्टो वर्तते । एतद्बलेन तं ग्राम, कीदृशं, सन् शोभनः प्रदेशः देशः, बही आयामादिभि: विस्तृता च भूमिः पृथ्वी यस्य तम् । इदं दानपत्रस्य दानशासनस्य वा अर्पणम् । तत्र तस्य रुचिं उत्पादयति वासयेति । तत्र तस्मिन् ग्रामे च, तव आवासं निवासस्थानं गृहं वासय, तत्रैव स्वीयैः सह निवस इत्यर्थः । ततः दिवसः गते कस्मिश्चित् काले, ] ठक्कुरः श्रेष्ठः, [ वस्तुत: ठक्कुरः इति भूमिमतां मानपदं ठाकोर। इति 'टागोर । इति वा भाषायां प्रसिद्ध, भवसि भविष्यसि, "वर्तमानसामीप्ये वर्तमानवद्वा" (पा. ३।३।१३१) इति भविष्यति लट् ॥९३१॥ एतत्प्रसंगेन स्वस्य शीघ्र फलदातृत्वं उद्दिश्य अन्येभ्यः सेव्येभ्यः स्वोत्कर्ष सूचयन् वाक्प्रपंचैकसाराणां स्वामिनां ९३१ तां सत्तं (प. स्तं) [ का.पाठः बहुलदोषः ] ९३२ [ इतः ९४२ अंकश्लोकपर्यन्तपाठस्य द्वित्रिपत्राणि प. पुस्तके १८४ पत्रांकमारभ्य त्रुटितानि] । संस्थोऽपि त्वमपि (स्तं)। हस्तदाप्ये (य्ये ?)न (स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy