SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ३६३ दामोदरगुप्तविरचितं 'भर्गविलोचनपावकदाहाभ्याधिका मनोभवो मन्ये । प्राप्स्यति तव करसङ्गमसुखविरहसमुत्थिता पीडाम् ।। ९१८ ॥ सामन्मथमभ्यय॑(भ्यार्चत् ?) क्षितिनाथं तदनु साधिक, तस्याम् । परमां मुदं वहन्त्यां विग्रहवन्मदनमनसि कन्यायाम् ॥९१९ ॥ चैत्रे मासि शुक्लपक्षे चतुर्दश्यां तिथौ माननीयेन, "पर्व स्यादुत्सवे ग्रंथौ दर्शप्रतिपदोरपि । तत्संधौ विषुवादौ च प्रस्तावे लक्षणान्तरे ॥” इति विश्वलोचनः, नवत्वं अभुक्तपूर्वत्वं, नीतं, शंगारं शृंगाररसं कामिवृत्ति, भजमान: सेवमानः, “ कालप्रदेशवेषव्यापारस्थितिविशेषघटनाभिः । चिररूढोऽपि हि यूनां नवत्वमुपनीयते रागः ॥" (आ. ६८८) इति अनेनैव कविना पूर्वमुक्तेन न्यायेन अभिनवशृंगारभावुकः इत्यर्थः; भजमानां सेवमानां स्वस्मिन् परमानुरागवतीं इति यावत्, तां वासवदत्तां, स्वागतवचसा 'शोभनं आगतं ते । इति वचः उक्तिः स्वागतवचः तेन, अभिनंद्य तस्याः हर्षमुत्पाद्य, ऊचे अवदत् ॥ 'भजमानो भजमानां' इति अर्थभेदेन शब्दा. वृत्त्या यमकं शब्दालंकारः ॥ ९१७ ॥ राज्ञः वचनं अनुवदति भर्गेति । मनोभव: कामदेवः, अनेन तस्य अनंगत्वं सूचितं; भर्ग: (पापानि ) भर्जति दहति इति भर्गः शिवः, भर्गः इति समुचितं पदं, तस्य विलोचनस्य विशिष्टत्य तृतीयस्य लोचनस्य नेत्रस्य, पावकः अग्निः, तेन तस्य यः दाहः प्रज्वलनं, तस्मादपि अभ्यधिकां अधिकतरां, पीडां व्यथां तापं, कुत इत्याह करेति-पूजनकाले यः तव करेण हस्तेन कामदेवस्य संगमः संयोगः तस्मात् यत् सुखं आनंदः तस्य विरहेण पूजासमाप्त्युत्तरकालं त्वत्करसंपर्कलाभराहित्येन, समुत्थितां उत्पन्नां, प्राप्स्यति लप्स्यते; इति मन्ये तर्कयामि तत्त्वदृष्टौ एवं स्फुरति इति वा ॥ इयं देवीं प्रति राज्ञ: चाटूक्तिः ॥ भर्गनेत्रजन्मनो वढेरप्यधिकतया तापक: तस्याः विरहामिः इति व्यतिरेकालंकारध्वन्यनुप्राणित: मन्ये इति पदेन उत्प्रेक्षालंकारः । अपि च कामदेवस्य पूजनात् हर्षप्राप्तिः उचिता, प्रकृते तु पीडारूपविरुद्धकार्योत्पत्तिकथनात् विभावनाविशेषध्वनि:, तत्सिद्धथै च करसंगमविरहोक्तेः काव्यलिंगमलंकारः ॥ रत्नावल्यां तु मदनपूजासमये प्रकारान्तरेण राज्ञः चाटूक्तिः-"अनंगोऽयमनंगत्वमद्य निदिष्यति ध्रुवम् । यदनेन न संप्राप्तः पाणिस्पर्शोत्सवस्तव ॥" ( १।२२) इति ॥ ९१८ ॥ सेति युग्मम् । सा वासवदत्ता, आदौ देवं कामं अभ्यार्चत् अपूजयत् , तदनु पश्चात्, ९१८ शर्वविलो (५) सर्वविलो (स्तं)। दाहात्यधिका (गो २. का)। संगति (प. स्तं) ९१९ अथ मन्मथ (प.स्तं)। तदनु समधिकं (प.स्तं)। विग्रहवन्मनसि (गो. का) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy