SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३१४ दामोदरगुप्त विरचितं अनु दिक्षु विक्षिपन्ती मुहुर्मुहुश्चकिततरलिते नेत्रे । प्राप्ता सङ्केतभुवं शतगुणितमनोरथाकृष्टा ।। ८४० ॥ भयशृङ्गारव्रीडामिश्रीभूतानुभावसन्दोहम् । जनयन्ती लोलांशुकदृष्टादृष्टशंसकुचनाभिः ॥ ८४१ ॥ रिणी या पूर्व 'कामुकोऽभिगन्तव्यो न वा ' इति विरुद्धपक्षयोः कामभयाभ्यां दोलेव विरुद्धदिशोः आकृष्यमाणा कस्यचिदेकस्यापि पक्षस्य स्वीकरणे अनधिगतनिश्चय आसीत् सा, पदेपदे इति वीप्सायां द्विरुक्तिः, अभिसरणसमये प्रतिपदविन्यासं इत्यर्थः, पर्णे मार्गस्थवृक्षाणां एकस्मिन् पत्रे दले, अपि, चलति कंपमाने कंपेन शब्द कुर्वति इति भावः; एकवचनेन ध्वनेः अत्यल्पत्वं सूचितं, अपिना किमु वाच्यं मनुष्यदर्शने इति आक्षिप्यते । दृष्टेति इति - गुप्ततया संकेतस्थलं गच्छती अहं केनापि दृष्टा यः तत्कुकर्म लोके प्रकाशयिष्यति इति, शंकमाना भयं भजमाना, तदुक्तं – “स्वैर्दोषैर्भवति हि शंकितो मनुष्यः । " ( ४ | ६ ) इति चारुदत्ते । शंका च - किमनिष्टं मम भविष्यतीत्याकार: चित्तवृत्तिविशेष: भयाद्युत्पादनेन कंपादिकारकः ॥ इतः शंकमानेत्यादि प्रथमान्तस्त्रीलिंगकपदानां अग्रे ( आ. ८४३ ) ' अन्ययोषा इतिपदेन संबंधः ॥ ८३९ ॥ यत: शंकमाना अत एव, अनु दिक्षु यावतीषु दिक्षु, यावद्दिशो व्याप्य इत्यर्थः, वीप्सायां अनु; मुहुर्मुहुः वारंवारं चकिते भययुक्ते विस्फारिते भयकंपिततारके च इति भावः, नेत्रे विक्षिपंती नयने संचारयन्ती, लोकभयात् सर्वा दिशः पश्यंती इत्यर्थः, यथोक्तं - "शंका चौर्यापराधादेः स्वानिष्टोत्प्रेक्षणं मतम् । तत्र चेष्टा मुहुः पार्श्वदर्शनं मुखशोषणम् ॥” ( २/२६ ) इति रसार्णवसुधाकरे; अनेन शंकिता दृष्टि: च अभिप्रेता " किंचिच्चलत्स्थिरा किंचिन्नामिता तिर्यगायता । गूढा चकिततारा च शंकिता दृष्टिरिष्यते ॥" इत्युक्ता । तथा शतं बहुवारं, गुणितैः मनसि आवर्तितैः, मनोरथैः एवं तेन प्रियकामुकेन क्रीडिष्ये एनमेनं मानं ग्रहिष्यामि इत्यादिप्रकारकैः चित्ताभिलाषैः, आकृष्टा बलात् नीता, संकेतभुवं प्रियमेलनस्थानं, तानि च पूर्व ( आ. ६८० टी.) निर्दिष्टानि, प्राप्ता आगता || ८४० ॥ तत्रागता च, सरभसागमनेन लोलं चंचलं यत् अंशुकं वस्त्रं, तेन अंशुकलौल्येन इत्यर्थः, दृष्टादृष्टाः प्रियेण किंचित् अंशतया दृष्टा: अदृष्टाश्व, अंसौ बाहुशिखरौ, कुचौ स्तनौ, नाभिः उदरकूपिका च यस्याः सा तादृशी, अनेन तस्याः उद्दीपनविशेषः उक्तः, रमणस्य अग्रे, भयशृंगार ८४० सर्वत्र विक्षिपन्ती ( प. स्तं ) । पदे पदे ( गो. का ) ८४१ सकुक्षिकुच ० ( प. स्तं ) शुकधृत कृतिकृष्टा सकुच ० ( का ) [ अर्थविहीनः पाठः ! Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy