SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं येन तपस्वी स युवा स्पृशति समीरं त्वदङ्गसंस्पृष्टम् । त्वत्पादाक्रान्तभुवे स्पृहयति, ककुभं त्वदाश्रितां नमति ॥८२७॥ ध्यायति च त्वद्रूपं, त्वन्नामकवर्णमालिकां जपति । एकात्मीकृतचेतास्त्वदङ्गतः सौख्यसिद्धिमभिकाङ्क्षन् ॥ ८२८ ॥ (अन्तयुगलकम्) मामनलशरो ध्रुवमसौ न कुसुमशरः ॥” इति । मूले न संदेहालंकारशंका, विषय्यभावात् हेतूनां च तद्विशेषादर्शनात् संभावनामात्रत्वात् ॥ ८२६ ॥ विशेषकाङ्गभूतेन अन्तगुंगलकेन तस्य विरहिणः गृहाभ्यंतरे चेष्टावर्णनद्वारा पूर्वोक्तसंभावनाहेतून् प्रकटयति येनेत्यादिना । येन यतः यस्मात्कारणात् , ] तपस्वी दीनः [ अनुकंपनीय: त्वया इति आकूतं, शब्दशक्त्या च वक्ष्यमाणप्रकारैः तपस: अनुष्ठाता इत्यपि लक्ष्यते; " तापसे चानुकंप्ये च तपस्वी ” इति विश्वः, युवा तरुणः, अनेन तस्य मदनमदोद्दीपनतायोगित्वं काम्यत्वं च सून्यते, त्वदर्थमेव च वयो. विरोधि अपि तपः अवलंबितं इति व्यज्यते; स: अमुकः, त्वदंगे: जातसंस्पर्श पवनं स्पृशति, परंपरासंबंधेन त्वदंगस्पर्शसुखभावनया, यद्वा अमृतमयत्वदंगसंगशीत: सः स्वस्य तापशान्त्यै भविष्यतीति, यथोक्तं मेघदूते-" आलिंग्यंते गुणवति मया ते तुषाराद्रिवाताः पूर्व स्पृष्टं यदि किल भवेदंगमेभिस्तवेति ।” (१०३) इति, तथा मालतीमाधवे माधवप्रार्थना-" उन्मीलन्मुकुलमरालकुंदकोषप्रच्योतद्घनमकरंदगन्धबन्धो। तामीषत्प्रचलविलोचनां नतांगीमालिंगन् पवन मम स्पृशांगमंगम् ॥" (१।४१) इति । एतन्मूलं तु-"वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश ('शेः) । त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥" इति (६।५।६) श्रीरामायणवचनम् । अपि च, त्वत्संचारैः पूतानां भूमिप्रदेशानां उपरि सोऽपि संचरितुं तान् द्रष्टुं वा समीहते, परंपरासंबंधेन सुखानुभवाय । ] भुवे-" स्पृहेरीप्सितः ।" (पा. ११४।३६.) इति चतुर्थी । [त्वदाश्रितां ककुभं यस्यांयस्यां दिशि त्वं कार्यवशात् वर्तसे तांतां नमति प्रणामं कुरुते; अद्यापि त्वदसमागमात् ते प्रसादाय क्रियमाणाः प्रणामाः त्वदधिष्ठितदिशां संबंधेन त्वामेव प्राप्नुयुः इति । अभिलषिता नायिका, विरहेण व्याकुल: नायकः, विप्रलंभ: शंगारः । तत्स्पृष्टसमीरस्पर्शनादिचेष्टाभिः तस्य उन्मादो व्यञ्जितः ॥ तस्याः अयोगेऽपि समीरणादिद्वारा संबंधोक्तेः संबंधातिशयोक्तिरलंकारः ॥ ८२७ ॥ तत्प्रसादाय तेन क्रियमाणां पूजाविधिं प्राह ध्यायतीति । ८२७ येन वरस्त्रीषु युवा (का)। स्तौति शरीरं (गो. का.) त्वदीप्सितां (गो. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy