________________
दामोदरगुप्तविरचितं स्वाच्छन्यफलं बाल्यं, तारुण्यं रुचिरसुरतभोगफलम् । स्थविरत्वमुपशमफलं, परहितसंपादनं च जन्मफलम् ।। ७२४ ॥
सुखभावः, काका न किमपि । अत्र प्रतिदलं विनोक्तिः अलंकारः, “ विनोक्तिश्वेद्विना किंचित्प्रस्तुतं हीनमुच्यते ।" इति ( कुवलयानंदे ) तल्लक्षणात् , प्रकृते च प्रश्नानां आक्षेपत्वेन हीनत्वे पर्यवसानात् ॥ ७२३ ॥ द्वाभ्यां स्वस्याः तत्पुनरनुसंधानप्रवृत्तौ हेतुमाह, तत्र स्वाच्छंद्येत्याद्यया स्वसख्याः प्रासंगिकोक्तिमनुवदति । इयं चार्या संसारोपनिषद्रूपा एतत्प्रबन्धललामभूता, यत्र जीवनपरिमितिभूतस्य त्रिविधस्य वयस: जीवनस्य च सारसर्वस्वं प्रकटीकृतम् ॥ तत्र-"वयस्तु त्रिविधं बाल्यं मध्यमं वार्घकं तथा । ऊनषोडशवर्षस्तु नरो बालो निगद्यते ॥ मध्ये षोडशसप्तत्योर्मध्यमः कथितो बुधैः॥ चतुर्धा मध्यमं प्राहुर्युवा द्वात्रिंशतो मतः । चत्वारिंशत्समा यावत्तिष्ठेद्वीर्यादिपूरितः । ततः क्रमेण क्षीणः स्याद्यावद्भवति सप्ततिः ॥ ततस्तु सप्ततेरूर्व क्षीणधातुरसादिकः । ..'कासश्वासादिभिः क्लिष्टो वृद्धो भवति मानवः ॥” इति भावप्रकाशे ।(युवा तरुणः।) ("बाल्यं स्थात्पंचमान्दान्तं पौगण्डं दशमावधि । कैशोरमापंचदशाद्यौवनं स्यात्ततः परम् ॥” इति ।) केचित्तु यावत्यो वृद्धिमत्योऽवस्था: ताः सर्वाः राशीकृत्य ' प्रथम वयः,' यास्त्वपचयवत्यः ताः सर्वाः राशीकृत्य — द्वितीयं वय:,' इति वयोद्वयं व्यवस्थापयंति । अन्ये तु कौमारयौवनमध्यत्ववृद्धत्वानीति चत्वारि । केचित् बाल्यमध्यत्ववृद्धत्वानीति त्रीणि, तत्र यौवनं मध्यवयस: पूर्वार्धान्त:पाति इति बोध्यम् ॥ बालः बलते प्राणिति इति बालः, तस्य भावः बाल्यं शैशवं, तच्च स्वाच्छन्द्यं स्वः छन्दः अभिलाष: यस्य स स्वच्छंदः स्वमनोवृत्त्यनुवर्ती स्वतंत्र:, तस्य भावः स्वाच्छन्द्यं, तदेव फलं समृद्धि: कार्य वा यस्य तत् , तादृशं इत्यर्थः। तारुण्यं तरुण: तरति प्लवते प्रमोदसलिले इति तरुणः, तस्य भावः तारुण्यं यौवनं, तदपि मुग्धत्वमध्यमत्वप्रौढत्वभेदैः त्रिविधम् । तत्तु रुचिरः मनोरम:, य: सुरतस्य तरुणेन तरुण्या वा संप्रयोगस्य, भोगः सुखं, तदेव फलं यस्य तत् तादृशम् ॥ स्थविरत्वं वार्धक्यं; उपशमः ज्ञानबलेन बाह्याभ्यन्तरेन्द्रियव्यापारोपरम: स एव फलं यस्य तादृशं, तथा च कामसूत्रे-" कामं च यौवने (२।१।२।३) स्थविरे धर्म मोक्षं च" (४) इति ॥ जन्मनः देहधारणस्य समग्रस्य जीवनस्य वा, फलं तु, परेषां अन्येषां यत् हितं पथ्यं लाभदं वा, तस्य निष्पादनं करणम् ; तथा चोक्तं-"येन केनाप्युपायेन यस्य कस्यापि देहिनः । सन्तोषं जनयेद्राम तदेवेश्वरपूजनम् ॥” इति श्रीयोगवासिष्ठे ॥ तथा-" क्षणक्षयिणि कायेऽस्मिन्नलक्ष्यपरिणामिनि । परोपकारसारैव
७२४ सुचिरसुरत (गो)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com