SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । १९१ पृथगासननिर्देशः, प्रत्युत्थानादिकेऽपि शैथिल्यम् । सासूयसोपहासा आलापा, ममेवेधि परिहसितम् ॥ ६१८॥ सिद्धिबाधकं, तत्स्मरणं कालान्तरे प्रयोजनवशात् चिकीर्षितसन्धेः प्रतिबंधकं इति, इति: हेतौ हेतोः इत्यर्थः; अत्र 'ईहितोपपातीनि ' इति पाठ: अक्षरभ्रमोत्थः त्याज्य:, तथापि तदर्थस्तु ] ईहितस्य वाञ्छितार्थस्य उपपातीनि संपादकानि कार्याणि कर्तव्यानि न तु तद्विघातीनि [ इति कथञ्चित् अनुसन्धेय: । अमी वक्ष्यमाणाः परुषोक्तिप्रकार विहाय अन्ये पुरस्तादेव कथनीयाः, गम्यस्य भुजंगस्य कामुकस्य, “ गम्यो विट: . पल्लविको भुजंगः " इति भागुरिः, रक्तस्यापि निर्धनस्य, 'विरक्तस्य स्वयमेव निष्कासितत्वात्, ' विमोक्षणस्य निष्कासनस्य, उपायाः, यत्नात् प्रयत्नेन, विधेयाः कर्तव्या:; तदुक्तं—“ साधारणस्त्री गणिका कलाप्रागल्भ्यधीय॑युक् । छन्नकामसुखार्थ. ज्ञस्वतंत्राहंयुपण्डकान् । रक्तेव रञ्जयेदाढ्यान् , निःस्वान् मात्रा विवासयेत् ॥" (२।२१-२२) इति दशरूपके । अत्रैव वैशिकं प्रतिष्ठितम् ॥ ६१७ ॥ तानेवाह पृथग्-इत्याद्यष्टकेन । तत्र च कविना सामान्यामधिकृत्य सर्वासामपि विरक्तानां नायिकानां इंगितानि बोधितानि इति शेयम् । तानि च-" पश्यत्यभिमुखं नैव, संयोगेऽतीव सीदति । असौम्यनेत्रवदना, स्पृष्टाऽङ्गानि धुनोति च ॥ १ ॥ करोत्युक्ता कथाभङ्गं, पृष्टा वदति निष्ठुरं । नान्यासक्ता करोतीा , तस्मान्मानं च नेच्छति ॥ २ ॥ अस्थाने कुरुते कोपं, वदनं माष्टिं चुम्बिता । वराङ्गं छादयेत्स्पर्श, रते क्लेदमुपैति न ॥ ३ ॥ शेते पराङ्मुखी पूर्व, पश्चादुत्तिष्ठते ध्रुवं । कृतं न मन्यते किंचित्, दुष्कृतं च प्रघुष्यति ॥ ४ ॥ विक्षेपवचनं ब्रूते, दोषान् वक्ति सखीपुरः । व्यसने मुदमाप्नोति, प्रवासे तु प्रहृष्यति ॥ ५ ॥ अमित्रैस्तनुते प्रीति, मित्रैषमुपैत्यलम् । विरक्ता लक्षणैरेभिर्लक्ष्या योषिद्विचक्षणैः ॥ ६ ॥ निर्लजा क्रूरदृष्टिः सकपटहृदया गर्विता नीचवृत्ता दोषज्ञा क्रोधयुक्ता, कथयति न गुणं, नादरं जातु धत्ते । निन्दा कर्तु प्रवीणा, सकठिनवचना, दुःखहीना वियोगे, संयोगे दुःखयुक्ता, परपुरुषरता भाषितं नो शृणोति ॥ ७ ॥ इष्टं रक्षति, संमतिं न कुरुते, कांतस्य खेदं रते धत्ते, चुंबनमानने न सहते, ते शिरोवेदनाम् । दृष्टा दु:खमुपैति, दु:खसहिते तुष्यत्यसद्भावना, स्पृष्ठाऽङ्गं विधुनोत्यमित्रवशगा पत्युः सुहृद्दोहिणी ॥ ८ ॥ पश्चाजागर्ति, निद्रां प्रथयति पुरतो, मन्यते नोपकारं, नालिङ्गत्यादरेण, प्रकटति न कला: कामकाले कदाचित् । मिथ्या ब्रूते समाया, स्वपिति न शयने संमुखी स्नेहहीना, पंचत्रिंशद्गुणेति प्रियतमविषये ६१८ दिके च (प)। मर्मभेदि (प) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy