SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ कुटनीमतम्। स्वेच्छागमनलघुत्वं बहुलापायं निशासु पन्थानम् । न विचारयन्ति महिला अभीष्टजनसङ्गतावुत्काः ।। ५९३ ॥ क्रियतां भूषणशोभा त्वरयति मे मानसं मनोजन्मा । रञ्जयति मनो नितरां कलधौतनिवेशितं रत्नम् ॥५९४ ॥ भवन्तं बलाकाः ॥ " (११९) इति; तट्टीकायां संजीविन्यां च-"उक्तं च कर्णोदये'गर्भ बलाका दधतेऽभ्रयोगान्नाके निबद्धावलयः समन्तात् ' इति । " हीरसौभाग्यकाव्यटीकायां (७३) तु “प्रायो वर्षाकाले बकास्तु वृक्षादिषूपविश्य तिष्ठन्ति बकांगनास्तानाहारैः पोषयन्त्यत एवाम्बरे भ्राम्यन्ति " इति समाधानमुक्तम् ॥ अत्रापि पूर्ववत् मेघबलाकानां नायकनायि काभावः अवगन्तव्यः । केचन मेघाः तडित्प्रियाभिः सङ्गताः, केचन परकीयाभिःबलाकाभिः अभिसृताः इति बहूनां नानाविधानां संयोगियुग्मानां संदर्शनेन वियोगिन्या अतीवसन्तापोदय: सूचित:; तथा च मृच्छकटिके" गर्जद्भिः सतडिद्वलाकशबलैर्मेधैः सशल्यं मनः ।" (५।१८) इति । तादृशीं मेघमालां तादृशं प्रकृति-सौन्दर्य वा, सा एव, वीक्षितुं प्रकर्षेण द्रष्टुं, उत्सहते शक्नोति, यया न केवलं प्रियः उपगतः अपि तु अविरलं दृढं आलिंगितः ॥ ५९२ ॥ एवं विषमावस्थायां कान्तोपगमनमेव शरणं, यथोक्तं माघकाव्ये-“ गजकदंबकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे । अभिससार न वल्लभमंगना न चकमे च कमेकरसं रहः ॥” ( ६।२६) इति; ( नभसि श्रावणमासे । ) अभिसारं अंकुरयति स्वेच्छेति । स्वेच्छया सूचनामन्त्रणादिकं विनैव, यत् गमनं कामुकसमीपे, तेन यत् ] लघुत्वं सम्भावनापकर्षः [ मानहानिः, तत् ; निशासु रात्रिषु बहुला: अपायाः दोषाः कण्टकवेधसर्पदंशादयः, यत्र तं, पन्थानं मार्ग, न विचारयन्ति न गणयन्ति, महिलाः स्त्रियः, कीदृश्य:-अभीष्टजनः प्रियः तेषां, संगतये संगमाय संयोगाय, उत्काः उत्कण्ठिताः, दयिताभिमुखहृदयाः इति यावत् । अनेन सा — अभिसारिका' इति सूचितम् ॥ ५९३ ॥ “ स्त्रीणां प्रियालोकफलो हि वेषः । " (कुमारसंभवे ७।२२) ( वेषः मंडनम्।) इति न्यायेन त्वन्मनोहरणैकवृत्त्या तया अलंकारादिधारणं कृतं इति चौर्य सत्यापयितुं नायिकावचनमनुवदति क्रियतामिति । भूषणैः कंकणहारादिभिः, शोभा कान्तिः । तत्करणे शीघ्रतां प्रार्थयते त्वरयतीति । मनोजन्मा कामः । अलंकरणस्य हेतुं आह रञ्जयतीति । कलधौत-कल: मलः धौतः अस्येति कलधौत सुवर्ण, तत्र निवेशितं संयोजितं रत्नं हीरकादि, अर्थात् बहुमूल्यं रत्नान्वितं सुवर्ण ५९३ अभीष्टवर (प) ५९४ मनो नितान्तं (प) (मात्राधिक्येन पाठो दुष्टः) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy