________________
९४
दामोदरगुप्तविरचितं यदनङ्गैरिव विहितं, रागैरिव दीप्तिमत्त्वमुपनीतम् ।
प्रेमभिरिव निस्खलितं, शृङ्गारैरिव विकासमानीतम् ॥ ३७९ ॥ ७८) इति, जिह्वाग्रलेहनमपि कामशास्त्रेषु उक्तम् । ] [चुम्बनस्थानानि तु रतिरहस्ये-" नयनगलकपोलं दन्तवासो मुखान्त: स्तनयुगलललाटं चुम्बनस्थानमाहुः । दधति जघननाभीमूलकक्षासु चुम्बव्यतिकरसुखमुच्चेर्देशसात्म्येन लाटाः ॥” (७ । १) इति । ] [ अवयवानां अङ्गप्रत्यङ्गानां निष्पेषः निर्दलनं तत्र ] निःस्पृहः निरपेक्षः निर्दयः, [ मर्द: मर्दनं पीडनं । ] [प्रियगात्रस्पर्षसुखग्रहग्रस्ततया तदंगं प्रविविक्षतोरिव अभेदं अभिलषतोरिव, अङ्गानां अपरस्य अङ्गेषु प्रवेशने इच्छा यत्र तादृशं, निर्भरं गाढं दृढं, परिरम्भणं आश्लेषः, स्वदेहे परदेहस्य विलयं कर्तुमिच्छन्निव इत्यर्थः । अत्र क्षीरजलकाख्यालिंगनव्याख्याने जयमङ्गल:-" रागान्धत्वादनपेक्षितास्थिभङ्गदोषौ परिष्वजमानौ परस्परमनुविशत इव, बाहुयन्त्रेण अतिपीडनात् मत्पिण्डौ इव क्षीरोदकवच्च तादात्म्यं प्रतिपद्यते इव; यथोक्तं- भावासक्ताः कामुकाः कामिनीनामिच्छन्त्यङ्गेष्वम्भसीव प्रवेष्टुम् । ' इति । " इति ॥ माघस्तु एवमुत्प्रेक्षते-"संप्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानाम् । आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन् ॥” (१० । ४८) इति ॥ इदं आर्याद्वयोक्तं केशग्रहणादि बाह्यरताष्टाङ्गवर्णनपरं प्रवृद्धरागकालद्योतकं इति ध्येयम् ] ॥३७८॥ यदनङ्गैरिति । [यत् सुरतं, ] एकेन अनङ्गेन तथासम्पादनमशक्यमिति अनङ्गसमूहेन इव सम्पादितं इत्यर्थः । एवमेवात्र रागप्रेम शृङ्गारशब्देषु बहुवचनप्रयोगो बोध्यः। दीप्तिमत्त्वं परमोत्कर्षम् । निस्खलितं निश्चलीकृतं, यद्वा स्खलितशून्यं स्वातिरिक्तपदार्थान्तरसंबंधशून्यं इति यावत् । विकासं प्रफुल्लताम् । ] [ अनेन अनङ्गः सुरतस्य उत्पादकः, रागः तद्वर्धकः, प्रेमा तत्स्थैर्यकारकः, शृङ्गारश्च तद्गुणसम्पादकः इति उपदिष्टम् ॥ रागप्रेमादीनां सूक्ष्मभेदस्तु-" स्यादृढेयं रतिः प्रेमा, प्रोद्यन् स्नेहः, क्रमादयम् । त्यान्मानः, प्रणयो, रागोऽनुरागो, भाव, इत्यपि ॥ ५३ ॥ बीजमिक्षुः, स च रसः, स गुडः, खण्ड एव स: । स शर्करा, सिता सा च, सा यथा स्यात् सितोपला ॥५४॥ अतः प्रेमविलासाः स्युर्भावाः स्नेहादयस्तु षट् । प्रायो व्यवड़ियन्तेऽमी प्रेमशब्देन सूरिभिः ॥५५॥” इति उज्ज्वलनीलमणौ स्यायिभावप्रकरणे विवृतः । ] स्नेहलक्षणादि च तत्र-"आरुह्य परमां काष्ठा प्रेमा चिद्दीपदीपनः ॥ हृदयं द्रावयन्नेष स्नेह इत्यभिधीयते । अत्रोदिते भवेजातु
न तृप्तिदर्शनादिषु ।" इति । प्रेमा तु तत्रैव-" सर्वया ध्वंसरहितं सत्यपि ध्वंसकारणे । • यद्भावबन्धनं यूनोः स प्रेमा परिकीर्तितः । " "प्रौढः प्रेमा स यत्र स्याद्विश्लेषस्यास
३७९ निश्चलितं (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com